पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९८
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( अग्निद्वयसंसर्गविधिः )
 

 ततः पञ्चमदिवसे पूर्ववदर्कं संपूज्य विसृज्याग्निं संपूज्य पुण्याहादि वाचयित्वा ब्राह्मणान्संभोज्य भूयसीं दत्त्वाऽर्कभूषणवस्त्रादि ब्राह्मणाय दत्त्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।

 ततो मानुषीं विधिनोद्वहेत् । अयं च[१] बाह्वृचो होमविधिरिदानीं बौधायनोक्तहोमविधेरनुपलम्भादुक्तः ।

 अयं चार्कविवाहः काश्यपगोत्रिणो न भवति गोत्रैक्यादिति केचित् । अत्र गोत्रैक्यं न दोषायेत्यन्ये । काश्यपगोत्रो वरः स्वगोत्राविरुद्धगोत्रिणमाचार्यं परिकल्प्य तस्मादर्कं प्रतिगृह्णीयात् । आचार्यस्तु सूर्येण दत्तां विभाव्य वरणादौ काश्यपगोत्रस्थाने स्वगोत्रं कन्याविशेषणत्वेन संकीर्त्याऽऽदित्यसवित्रर्कशब्दस्थाने स्वपितामहपित्रोः स्वस्य च क्रमेण नामानि संकीर्तयेत् । एवंरीत्यैव काश्यपगोत्रवरस्यार्कविवाहो नि[२]र्वाह्यो भवतीति युक्तं चेत्स्वीकार्यं सूरिभिः ।

इत्यर्कविवाहः ।

अथाग्निद्वयसंसर्गविधिः ।

 तत्रेदं बौधायनसूत्रम्--

"अथ यदि गृहस्थः सदारो द्वितीयां भार्यां वि[३]न्देत कथं तत्र कुर्यादिति ज्येष्ठभार्याविवाहहोमो यदि दूरे लौकिकाग्नौ यस्मिन्काले विन्दतो [४]ऽग्नीततो द्वादशाहं त्रयोदशाहं वोभावपि परिचरेदपराग्निमुपसमाधाय संपरिस्तीर्याऽऽज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा द्वितीयायां भार्यायामन्वारब्धायां जुहोति नमस्त ऋषे गदा० एवाब्रह्मन्तवेदस्तु स्वाहेत्यथायं ते योनिर्ऋत्विय इति तं समिधि समारोपयेत् । पूर्वाग्निमुपसमाधायाऽऽजुह्वान उद्बुध्यस्वेति द्वाभ्यां तां समिधमाधाय संपरिस्तीर्य स्रुचिचतुर्गृहीतं गृहीत्वा द्वयोर्भार्ययोरन्वारब्धयोस्तदभिमृशति यो ब्रह्मा ब्रह्मण इत्येतेन सूक्तेन जुहोति चैतेन तत आऽग्निमुखात्कृत्वा पक्वाज्जुहोति समित संकल्पेथा[५]मिति पुरोनुवाक्यामनूच्याग्ने पुरीष्येति याज्यया जुहोत्यथाऽऽहुतीर्जुहोति पुरीष्यस्त्वमित्याऽन्तादनुवाकस्य स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानादथाग्रेणाग्निं दर्भस्तम्बे हुतशेषं निदधाति ब्रह्म



  1. क. ग. ङ. च बह्वृ ।
  2. ग. निर्बाधो ।
  3. ग. विन्दते ।
  4. क. तोऽग्नीं त ।
  5. च. था संप्रियमि ।