पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
५७७
संस्काररत्नमाला
( गृहप्रवेशस्थालीपाकसूत्रव्याख्या )
 

 ततः कृष्णाजिनावधूननादितण्डुलक्षालनान्तं पत्नी ।

 ततः श्रपणादित्यागदानव[१]र्जं समाप्त्यन्तं कर्म वरः कुर्यात् । त्यागदाने पत्नी कुर्यात् ।

 इति पत्न्या मुख्यकर्तृत्वपक्षे प्रयोगः ।

 अथवा पात्रासादनान्ते कृष्णाजिनमास्ती[२]र्यानास्तीर्य वा पत्न्यवहननं कृत्वा त्रिष्फलीकृत्य फलीकरणान्युत्तरतो निरस्येत् ।

 ततो वरो दर्वीसंमार्गादिपवित्राभ्याधानान्तं दर्भास्तरणपक्षे तदन्तं कृत्वा शृतं चरुं दर्व्याऽऽज्येनाभिघार्योदगुद्वास्याग्नेः पश्चाद्दर्भेषु दर्भास्तरणाभावपक्षे भूमावेव निधाय परिषेकादि समानम् ।

 ततः पतिपुत्रवतीभिः सुवासिनीभिः कृतनीराजनौ दंपती द्विजेभ्य आशिषो गृहीत्वा मुदितौ तिष्ठेताम् ।

 ततो महालक्ष्मीपूजनादिकमाचारप्राप्तं यद्यदस्ति तत्सर्वं पुरन्ध्रीभिः कारणीयम् ।

इति गृहप्रवेशस्थालीपाकप्रयोगः ।

अथैतद्विषयकं सूत्रं व्याख्यायते ।

 तत्र सूत्रमित्थम्--

"अथैनामाग्नेयेन स्थालीपाकेन याजयति पत्न्यवहन्ति श्रपयि-
त्वाऽभिघार्योद्वास्याग्नये हुत्वाऽग्नये स्विष्टकृते जुहोति तेन ब्राह्मणं
विद्यावन्तं परिवेवेष्टि योऽस्यापचितो भवति तस्मा ऋषभं ददाति" इति ।

 अथेति प्रवेशानन्तरं पूर्वरात्रावेव क्रिया स्यादर्धरात्रोत्तरं मा भूदित्येतदर्थम्, यत्र दिगाद्युपस्थानानन्तरमाग्नेयेन स्थालीपाकेन यागं करोति तत्रैवैनां पत्नीं याजयति पत्न्यामन्वारब्धायां जुहोति नान्येषु स्थालीपाकेष्वित्येतदर्थं च । याजयतीत्येतदनन्तरं वर इति शेषः ।

 अथवैनां याजयतीति वचनादेवं ज्ञायते पत्न्येव यष्ट्री वरस्तु ऋत्विग्भूत इति । तेन त्यागदाने स्त्रीकर्तृके एव । अत एवास्येतीदमः प्रयोगः संगच्छते । न च तस्या भर्तृधनदानेऽधिकाराभावात्कथमेतदिति वाच्यम् । अनुज्ञया दानेऽप्यधिकारस्य सर्वतन्त्रसिद्धत्वात् । नन्वेनां याजयतीत्येव वक्तव्यं यत


७३
 


  1. क. ग. ङ. च. वर्ज्य स ।
  2. ख. ड. स्तीर्य नाऽऽस्ती । ग. च. स्तीर्य वा ।