पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
५४७
संस्काररत्नमाला
मङ्गलश्लोकाः )
 

कन्यायुग्मपतिर्दशाष्टगचतुःषण्नेत्रगः शोभनो
विष्णू द्वावधिदैवते च शशिजः कुर्यात्सदा मङ्गलम् ॥ ४ ॥
जीवः सिन्धुपतिर्विधिः सुरपतिर्देवौ धनुर्मीनयोः
स्वामी त्वाङ्गिरसस्तथोत्तरमुखो दीर्घे स्थितश्चोत्तरे ।
सूर्येन्दुक्षितिजप्रियो बुधसितौ शत्रू च पतिप्रभो
बाणद्व्यद्रिषु चाङ्कके च शुभदः कुर्यात्सदा मङ्गलम् ॥ ५ ॥
शुक्रो भार्गवगोत्रजः सितरुचिः प्राचीमुखः पूर्वतः
पञ्चास्रे वणिजो वृषस्य च पतिर्भोजाख्यदेशोद्भवः ।
इन्द्राणीन्द्रसुदैवतो ज्ञरविजौ राती अरातिः शशी
सूर्यः सप्तदशर्तुके च शुभदः कुर्यात्सदा मङ्गलम् ॥ ६ ॥
मन्दः कृष्णरुचिश्च वारुणिमुखः सौराष्ट्रजः काश्यपः
स्वामी वै मृगकुम्भयोर्भृगुबुधौ मित्रे रवीन्दू रिपू ।
स्थानं पश्चिमदिक्प्रजापतियमौ देवौ स्थितः कार्मुके
षट्त्रिस्थः शुभकृच्छनी रविसुतः कुर्यात्सदा मङ्गलम् ॥ ७ ॥
राहू राठिनपूर्भवोऽथ दितिजः कृष्णश्च शूर्पासनो
यः कालाहिसुदैवतो यमदिशावक्त्रश्च नीलप्रभः ।
रक्षोदिक्स्थकरालरुक्कुटिलहृत्पैठीनसेर्वंशजः
षट्त्रिस्थः शुभकृच्च बर्बरपतिः कुर्यात्सदा मङ्गलम् ॥ ८ ॥
केतुर्जैमिनिगोत्रजोऽनिलदिशासंस्थः कुजेन्दुप्रिय-
श्चित्रत्विड्ध्वजपीठगो यमदिशावक्त्रः करालास्यक्त्रः ।
ब्रह्मा चैव तु चित्रगुप्तसहितो यस्याधिदेवः कदः
षट्त्रिस्थश्च सुवेदिदेशजननः कुर्यात्सदा मङ्गलम् ॥ ९ ॥

 एवमन्यानपि मङ्गलश्लोकानवकाशानुरोधेन पठेयुः ।

 ततः--

"तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि । ॐ प्रतिष्ठा"

 इति ज्योतिर्विदा पठिते विप्राः सद्योऽन्तःपटमुदगपसार्य वधूवराभ्यां परस्परं सुमुहूर्ते निरीक्षणं कारयेयुः ।

 ततो वधूवराभ्यां परस्परमञ्जलिस्थतण्डुलजीरकावकिरणं कन्यापूर्वकं कारयेयुराचारात् ।

 ततो द्विजा ऋक्च वेत्यादीनि खण्डानि प्रजापतिः सोम राजानमसृजते