पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३४
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( गौरीहरपूजाविधिः )
 

अथ गौरीहरपूजनविधिः ।

संग्रहे--

"लग्नाहे मातृकाः पूज्याः पूज्या गौरी हरान्विता ।
पीठे वै तदलाभे तु सुश्लक्ष्णे तण्डुलान्विते ।
पङ्कजं कारयित्वा तु तत्र गौरीहरौ यजेत् ।
कलशैः कलशैः कार्याः पिधानोत्तरपङ्क्तिकाः ॥
दिशां चतुर्षु कोणेषु स्थापयेत्तण्डुलोपरि ।
प्रतिमां पलहेम्ना तु कुर्याद्गौरीहरौ ततः ॥

 तत्र--

पलद्वयेन रौप्येण कुर्यान्नन्दिनमग्रतः ।
अशक्तस्तु तदर्धेन पादेन शक्तितोऽथवा ॥
अलाभे कुङ्कुमाद्यैस्तु लेखयित्वा प्रपूजयेत् ।
ध्यात्वा मन्त्रेण देवौ द्वौ भक्त्या संपूजयेत्सुधीः ॥
सिंहासनस्थां देवेशीं सर्वालंकारसंयुताम् ।
पीताम्बरधरं देवं चन्द्रार्धकृतशेखरम् ॥
करेणाधः सुधापूर्णं कलशं दक्षिणेन तु ।
वरदं चाभयं वामेनाऽऽश्लिष्य च तनुप्रियाम् ॥
एवं ध्यात्वाऽऽपूज्य गौरीं पुण्यभाजस्तथा स्त्रियः ।
कन्यां समुद्वहेत्पश्चाद्यथोक्तविधिना ध्रुवम्" इति ॥

पूजामन्त्रस्तत्रैव--

"गौरीहरौ महेशानौ सर्वमङ्गलदायकौ ।
पूजां गृह्णीतां देवेशौ मङ्गलं कुरुतां सदा" इति ॥

 तथा--

"कन्यादेहप्रमाणेन सप्तविंशतितन्तुभिः ।
वर्तिकां दीपयेत्पश्चाद्व्रतसंपत्तिहेतवे ॥
भोजनीया ब्राह्मणाश्च सुवासिन्यः सुपूजिताः ।
दशाष्टौ पञ्च युग्मं वा हिरण्येनाथ तोषयेत्" इति ॥

विवाहे वधूवरयोः सह भोजनमाह संग्रहकारः--

"मात्रा सहोपनीतस्य विवाहे भार्यया सह।
भुञ्जीतान्यत्र सह चेत्पातित्यं प्राप्नुयान्नरः" इति ॥

हेमाद्रौ प्रायश्चित्तकाण्डे गालवोऽपि--

"एकयानसमारोह एकपात्रे च भोजनम् ।
विवाहे पथि यात्रायां कृत्वा विप्रो न दोषभाक् ॥
अन्यथा दोषमाप्नोति तत्र चान्द्रायणं चरेत्" इति ।