पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५५
संस्काररत्नमाला
( जनकप्रतिग्रहीत्रुद्देश्यकदत्तककर्तृकपिण्डदाननिर्णयः )
 

"अनौरसेषु पुत्रेषु जातेषु च मृतेषु च ।
परपूर्वासु भार्यासु प्रसूतासु मृतासु च ॥
त्रिरात्रादिष्यते शुद्धिः"।

 इत्यस्यायमर्थः--अनौरसेष्वितीयमधिकरणसप्तमी । अनौरसेषु दत्तकादिषु तत्र जातेषूत्पन्नेषु पुत्रेषूत्पन्नबालकेषु सत्सु मृतेषु सत्सु च परः पूर्वः पतिर्यासां ताः परपूर्वास्तासु जारासक्तास्विति यावत् ।

 तथा च प्रजापतिः--

"अन्याश्रितेषु दारेषु परपत्नीसुतेषु च ।
गोत्रिणः स्नानशुद्धाः स्युस्त्रिरात्रेणैव तत्पिता" इति ॥

इत्याशौचनिर्णयः ।

अथ जनकप्रतिग्रहीत्रुद्देश्यकदत्तककर्तृकपिण्डदाननिर्णयः ।

 मनुः--

"गोत्ररिक्थे जनयितुर्न भजेद्दत्तिमः सुतः ।
गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधाम्" इति ॥

 एतच्च जनकस्य पु[१]त्रसत्त्वे ।

 प्रवरमञ्जर्यां कात्यायनलौगाक्षिभ्यां स्पष्टं चैतदुक्तम्--

"अथ ये दत्तकक्रीतकृत्रिमपुत्रिकापुत्राः परपरिग्रहेणाऽऽर्षेया
जातास्ते द्व्यामुष्यायणा भवन्ति यथा शौङ्गशैशिरीणां यानि चान्यानि
समुत्पन्नानि कुलानि भवन्ति"।

 इत्यादिना द्वयोः पित्रोः प्रवरानुक्त्वोक्तम्[२]--

"अथ यद्येषां स्वासु भार्यास्वपत्यं न स्याद्रिक्थं हरेयुः पिण्डं चैभ्यस्त्रिपुरुषं दद्युर्यद्युभयोर्न स्यादुभाभ्यामेव दद्युरेकस्मिञ्श्राद्धे पृथगुद्दिश्यैकपिण्डे द्वावनुकीर्तयेत्प्रतिग्रहीतारं चोत्पादयितारं चाऽऽतृतीया- त्पुरुषात्" इति ।

 हेमाद्रौ कार्ष्णाजिनिः--

"यावन्तः पितृवर्गाः स्युस्तावद्भिर्दत्तकादयः ।
प्रेतानां योजनं कुर्युः स्वकीयैः पितृभिः सह ॥
द्वाभ्यां सह पितुः पुत्राः पौत्राम्त्वेकेन तत्समम् ।



  1. क. ख. ग. पुत्रास ।
  2. उक्तमित्यधिकम् ।