पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
४४५
संस्काररत्नमाला
(गोत्रप्रवरनिर्णयः, वसिष्ठाः (७))
 

गोपायना धो[१]वयो या[२]लिसया वाग्रयथा आयःस्थूणा ब्रह्मपुरेयाः स्वस्तिकाः पाण्डुलयो गोधिलयो मालोहवयो ब्रह्मवलयाः श्वौलयः पौहिश्रवसो याज्ञवल्क्या रावणेयो मौलयः कौलय औपलोना आ[३]श्लायना मिथोवलयाश्चण्डालयो गौरिलयो व्यालोहयः स्यामुनाश्वाः सुपाचयो दासध्या भ्र[४]लिसथा आर्जुनाक्षयः।

इति वसिष्ठाः ।

 तेषामेकः । वासिष्ठेति । त्रयो वा वासि[५]ष्ठैन्द्रप्रमदाभरद्वस्विति ।
 कुण्डिना लोहितायना गुग्गुलयोऽश्व[६]त्था नैकर्णय औपवस्था आश्मरथा बाहवाः क्रौङ्क्रोल्याः साङ्गतिनः कापटवः पे[७]टका नवग्रामा हिरण्याक्षायणाः पैप्पलादयः सौगयोक्षिता माध्यंदिनाः सोमयक्षयः सौ[८]स्थ्यो घृतयो नै[९]शृङ्गा लोभायना गोवना विधंकषयो मैत्रावरुणाः ।

इति कुण्डिनाः ।

 तेषां त्रयः । वासिष्ठमैत्रावरुणकौण्डिन्येति ।
 उपमन्यव औदलया माण्डलेखयः कापिञ्जला जालागतास्तपोलोकास्त्रैव[१०]र्णाः पार्णागिरयः सादाक्षरा मौलालयो महाकण्वायना बालशिखा औद्वहनायना बलायना भागवित्तायनाः कुण्डोदरायणा लाक्ष्मणेया बा[११]ह्यकेयो वार्कय आलवचाः कपिकेशाः शौ[१२]लालयः शाकधियो दाकायना वलेखला लम्बायना ब्रह्म[१३]चर्याः शाकोहयाः सरावणाः कण्वायनाः कालाक्षा दशेरकाः कृष्णास्तरायणाः पालङ्कायना उद्गाहाः कौरव्याः क्रो[१४]धिना मानेया ब्रह्मवलयो माशरावत्याः सांख्यायना गोरथाः सुहाकाः श्यामयो राथ्येया औपलेखयो गोपोद[१५]नयः कौमाराः काण्डोदरयश्चक्रदर्भयः का[१६]रपू[१७]रयः कौलम[१८]लयो व्याघ्रायणा रोक्षहेमयो नौ[१९]हुलयो बाहुलयः कालपायना भागुरायणाः शांकर्या मु[२०]चकायनाः पाथश्रवसो मारायणाः पादकायनाः[२१] स्काम्भायना धातुहयो भागहयः कौर[२२]कृकशायनाः ।

इत्युपमन्यवः ।



  1. ग. धोतवो ।
  2. ग. याक्तिस ।
  3. ख. आश्वाय । ग. आश्वलाय ।
  4. ड. भ्रालिसया ।
  5. ग. सिष्ठेन्द्र ।
  6. ड. श्वत्थो नै ।
  7. क. पेठका । ड. पटको ।
  8. ग. सौरस्थो ।
  9. ङ. त्रैशृङ्गा ।
  10. ग. वार्ण्याः पा ।
  11. ख. वाह्यकेयो ।
  12. ड. शैलालयः ।
  13. ख. ड. ब्रह्मचर्यः ।
  14. ड. क्रोधिनो ।
  15. ड. दन्तयः ।
  16. ड. कापुर ।
  17. ग. रपुर ।
  18. ड. मयो ।
  19. ग. नाहल ।
  20. ड. मुञ्चका ।
  21. ड.नाः स्कम्भा ।
  22. ड. रद्दक ।