पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७६
[समावर्तनप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

नानुवाकमन्त्राणां प्रजापतिर्ऋषिः । पवमानसुवर्जनादयो लिङ्गोक्तास्तत्तन्मन्त्रदेवताः । गायत्र्यादीनि च्छन्दांसि । स्नापने विनियोगः । आपो हि ष्ठा मयोभुव इति तिसृभिर्हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन चोष्णशीताभिरद्भिः स्नापयति । प्रेरणमात्रमाचार्यकर्तृकं मन्त्रोच्चारणपूर्वकं स्नानं तु स्नातककर्तृकमेव वा । तत्तन्मन्त्रसमुदायान्ते पवमानानुवाकान्ते वा स्नानम् । केचित्तु प्रतिमन्त्रं स्नानमिच्छन्ति । तन्न । होमव्यतिरिक्तसंख्यायुक्तकर्मविधौ 'एकमन्त्राणि कर्माणि' इति परिभाषाया अप्रवृत्तेः । पवमानानुवाके संख्यायुक्तत्वाभावेऽपि पवमानः सुवर्जन इति चैतेनानुवाकेनेत्यनेन कृत्स्नस्यानुवाकस्यैव करणत्वस्योक्तेर्न प्रत्येकं मन्त्राणां करणतेति द्रष्टव्यम्।

 ततो द्विराचम्य तूष्णीं लौकिकं वासः परिधाय द्विराचम्य कटिसूत्रं कौपीनं च विस्रस्य प्रज्ञातं निधायाऽऽसादितं चन्दनपिष्टं जलेनाभ्युक्ष्य तेन पाणी प्रलिप्य 'ॐ नमो ग्रहाय चाभिग्रहाय च नमः शाकजंजभाभ्यां नमस्ताभ्यो देवताभ्यो या अभिग्राहिणीः' [ इति ] देवेभ्यः प्राचीनं नमस्काराञ्जलिं करोति ।

"अप्सरासु यो गन्धो गन्धर्वेषु च यद्यशः ।
दैव्यो यो मानुषो गन्धः स मामाविशतादिह" ॥

 [ इति ] तेनाञ्जलिना मुखमारभ्यानुलोममात्मानं लिम्पति ।

 तत आसादिते अहते वाससी जलेनाभ्युक्ष्य परिहितं पूर्वं वासः परित्यज्याऽऽसादितयोर्वाससोर्मध्य एकं वास आदाय प्रदक्षिणं संवेष्ट्य 'ॐ सोमस्य तनूरसि तनुवं मे पाहि स्वा मा तनूराविश शिवा मा तनूराविश' इति प्रदक्षिणं वेष्टितं वासो नीविकल्पनादिप्रकारेण परिदधाति । ततो द्विराचम्य तेनैव मन्त्रेणोत्तरीयसंज्ञकं वासः परिदधाति ।

 ततो द्विराचम्य प्रज्ञातं निहितं कटिसूत्रं कौपीनं चाप्सु प्रक्षिपेत् । अत ऊर्ध्वं कटिसूत्रकौपीनधारणं न कार्यम् ।

 अथापरेणाग्निं प्राङ्मुख उपविश्याऽऽसादितं चान्दनं बादरं वा सुवर्णाभिच्छादितं मणिमासादिते कुण्डले चाऽऽदाय दर्भेण प्रबध्याग्नौ धारयन्--

"ॐ आयुष्यं वर्चस्य रायस्पोषमौद्भिदम् । इद हिरण्यमायुषे वर्चसे जैत्रायाऽऽविशतां मा स्वाहा । ॐ उच्चैर्वाज्ञि पृतनासाह सभासाहं धनंजयम् । सर्वाः समग्रा ऋद्धयो हिरण्येऽस्मिन्समाभृताः स्वाहा । ॐ शुनमह हिरण्यस्य पितुरिव नामाग्रभिषम् । तं मा हिर