पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३०
[अनध्यायाः]
भट्टगोपीनाथदीक्षितविरचिता-
(प्रदोषानध्यायः)
 

केचिदाहुः क्वचिद्दश यावत्तु दिननाडिकाः ।
तावदेव त्वनध्यायो न तस्मिंश्च दिनान्तरे" इति ॥

 दिनं चान्द्रं तिथिरिति यावत्[१] । यद्यस्मिन्दिन उदयेऽस्तमये वा मुहुर्तत्रयगा[२]म्यनध्यायदिनं तिथिर्भवेत्त[३]त्तस्मिन्दिने तदहोरात्रमनध्यायमनध्यायरूपमेव विदो बु[४]धा विदुरित्यर्थः । ([५]दिनान्तरे तिथ्यन्तरे ।

"प्रतिपल्लेशमात्रेण कलामात्रेण चाष्टमी ।
दिनं दूषयते सर्वं सुरा गव्यघटं यथा" ॥

 इति वचनं तत्प्राच्याचारमूलकं ज्ञेयम् ।

 कालादर्शे स्मृतिः--

"चातुर्मास्यद्वितीयासु वेदाध्यायं विवर्जयेत्" इति ॥

 ता आह गार्ग्यः--

"शुचावूर्जे तपस्ये च या द्वितीया विधुक्षये ।
चातुर्मास्यद्वितीयास्ताः प्रवदन्ति मनीषिणः" इति ॥

 विधुक्षय इत्यत्र बहुव्रीहिः । विधुक्षयः कृष्णपक्षः । आषाढ्युत्तरा कार्तिक्युत्तरा फाल्गुन्युत्तरा चेत्यर्थः ।)

 त्रयोदश्यादिप्रदोषे तु नाध्येयमित्यस्मिन्नर्थे पौराणं वाक्यम्--

"मेधाकामस्त्रयोदश्यां सप्तम्यां च विशेषतः ।
चतुर्थ्यां च प्रदोषेषु न स्मरेन्न च कीर्तयेत्" इति ।

 न स्मरेदित्यनेनान्यानध्यायेभ्योऽत्र दोषाधिक्यं ध्वन्यते ।

 त्रयोदश्यादिद्वैविध्ये निर्णयो ब्रह्माण्डपुराणे--

"रात्रौ यामद्वयादर्वाग्यदि पश्येत्त्रयोदशीम् ।
प्रदोषः स हि विज्ञेयः सर्वस्वाध्यायवर्जितः ॥
षष्ठी च द्वादशी चैव अर्धरात्रोननाडिका ।
प्रदोषे न त्वधीयीत तृतीया नवनाडिका" इति ।

 अर्धरात्रोननाडिकाऽर्धरात्राद्घटिकयैकयोनेत्यर्थः । अनेनेदृशस्थले पूर्वदिन एव प्रदोषप्रयुक्तोऽध्ययननिषेधो न तूत्तररात्रिमुखे सप्तम्यादिसत्त्वेऽपीति नियम्यते[६]


  1. क. त् । तस्मि ।
  2. ख. ग. घ. ङ. गामि यद् ।
  3. ख. घ. ङ. त्तद ।
  4. ख. ज्ञानवन्तो ।
  5. धनश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
  6. ङ. ते । ज्यो ।