पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अनध्यायाः]
३२९
संस्काररत्नमाला ।
( युगाद्यादयः )
 

 युगादयो विष्णुपुराणे--

"वैशाखमासस्य सिता तृतीया नवम्यसौ कार्तिकशुक्लपक्षे ।
नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे" इति ।

 नभस्यो भाद्रपदः ।

 मनुः, अनध्यायं प्रकृत्य--

"अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च" इति ।

 हारीतः--

"प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः ।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन" इति ।

 प्रतिपत्स्वित्यादिपूर्वार्धं प्रतिपदादिष्वनध्याय इतिभिन्नार्थविधायकं न तु श्वोऽनध्याय इत्युत्तरार्धेनैकार्थकम् । अन्यथा सूर्योदयोत्तरं किंचित्प्रतिपदनन्तरं द्वितीया । एतादृशे विषये तत्पूर्वरात्रावनध्याये प्राप्त एतन्निषेधस्य वैयर्थ्यापत्तेः । श्वोऽनध्याय इति युगादिमन्वादिप्रयुक्तानध्यायपरम् । तथा च श्व एतादृशानध्याये पूर्वरात्रौ नाधीयीतेत्यर्थः[१] । श्व इत्युदयानन्तरमनध्यायतिथिसत्त्वे । तदनन्तरं स्वाध्यायतिथिसत्त्वे तु न पूर्वशर्वर्यामनध्याय इति शिष्टाः ।

 यमः--

"अष्टमी हन्त्युपाध्यायं शिष्यं हन्ति चतुर्दशी ।
हन्ति पञ्चदशी मेधां तस्मादेता विवर्जयेत्" इति ।

 स्वाध्याय इति शेषः।

 आर्षे रामायणे रामं प्रति हनूमद्वाक्यम्--

"सा स्वभावेन तन्वङ्गि त्वद्वियोगाद्विकर्शिता ।
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता" इति ।

 स्मृतिरत्नावल्याम्--

"चतुर्दश्यां यदा पर्व प्रागस्ताद्दृश्यते रवेः ।
अनध्यायं प्रकुर्वीत त्रयोदश्यां तु धर्मवित् ॥
अभितश्चेदनध्यायस्तत्राप्येके प्रकुर्वते ।
संदेहेऽपि त्वनध्यायं मन्वते हि द्विजोत्तमाः" इति ।

 उक्ततिथीनामहोरात्रानध्यायनियामकपरिमाणं स्मृत्यर्थसारे--

"उदयेऽस्तमये वाऽपि मुहूर्तत्रयगामि यत् ।
तद्दिनं तदहोरात्रमनध्यायं विदो विदुः ॥


४२
 
  1. क. ख. ग. घ.र्थः । यमः ।