पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३८
[संध्योपासनप्रशंसा
भट्टगोपीनाथदीक्षितविरचिता--
( सापवादः संध्याया अकरणे प्रत्यवायः)
 

 इत्याचारदर्पणे स्मृत्यन्तरवचनात् ।

 संध्योपासनं प्रशंसति यमः--

"संध्यामुपासते ये तु सततं शंसितव्रताः ।
विधूतपापास्ते यान्ति ब्रह्मलोकं सनातनम् ॥
यदह्ना कुरुते पापं कर्मणा मनसा गिरा ।
आसीनः पश्चिमां संध्यां प्राणायामैस्तु हन्ति तत् ॥
यद्रात्र्या कुरुते पापं कर्मणा मनसा गिरा ।
पूर्वां संध्यां समासीनः प्राणायामैर्व्यपोहति ॥
ऋषयो दीर्घ[१]संधत्वाद्दीर्घमायुरवाप्नुयुः ।
प्रजा यशश्च [२]कीर्तिं च ब्रह्मवर्चसमेव च" इति ।

 अकरणे प्रत्यवायो दर्शितो दक्षेण--

"संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत्" इति ॥

 गोभिलोऽपि--

"संध्या येन न विज्ञाता संध्या येनानुपासिता ।
जीवमानो भवेच्छूद्रो मृतः श्वा चाभिजायते" इति ॥

 विष्णुपुराणेऽपि--

"उपतिष्ठन्ति ये संध्यां न पूर्वां न च पश्चिमाम् ।
व्रजन्ति ते दुरात्मानस्तामिस्रं नरकं नृप" इति ॥

 कूर्मपुराणेऽपि--

"योऽन्यत्तु कुरुते सर्वं धर्मकार्यं द्विजोत्तमः ।
विहाय संध्याप्रणतिं स याति नरकायुतम्" इति ॥

 एतत्सर्वमनार्तविषयम् ।

 तथा च याज्ञवल्क्यः--

"अनार्तश्चोत्सृजेद्यस्तु स द्विजः शूद्रसंमितः ।
प्रायश्चित्ती भवेच्चैव लोके भवति निन्दितः" इति ।

 अत्रिरपि--

"नोपतिष्ठन्ति ये संध्यां स्वस्थावस्थास्तु वै द्विजाः ।
हिंसन्ति वै सदा पापा भगवन्तं दिवाकरम्" इति ॥


  1. क. संघत्वा ।
  2. ग. कीर्तिश्च ब्र ।