पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[त्याज्यकुशाः, ब्रह्मग्रन्थिलक्षणम्]
१७
संस्काररत्नमाला ।

 गर्भिता गर्भदलसंयुताः । वस्तुतस्तु सूत्रकृता यत्रानन्तर्गर्भत्वमुक्तं तत्रैव नियतम्, अन्यत्रानियतमिति द्रष्टव्यम् ।

  जाबालिः--

"नीविमध्यस्थिता दर्भा ब्रह्मसूत्रे च ये धृताः ।
पवित्रांस्तान्विजानीयाद्यथा कायस्तथा कुशाः" इति ।

 स्मृत्यन्तरे--

"अमूला देवकार्येषु पितृकार्ये समूलकाः" इति ।

 कौशिकः--

"सप्रसूनाः स्मृता दर्भा अप्रसूनाः कुशाः स्मृताः ।
समूलाः कुतपाः प्रोक्ताश्छिन्नाग्रास्तृणसंज्ञिताः" इति ।

 प्रसूनं पुष्पम् ।

अत्रिः-- "उभाभ्यामपि हस्ताभ्यां द्विजैर्दर्भपवित्रके ।
  धारणीये प्रयत्नेन ब्रह्मग्रन्थिसमन्विते" इति ।

 प्रयत्नेन ब्रह्मग्रन्थिसमन्विते धारणीये इति योजना ।

  स एव--

"ब्रह्मयज्ञे जपे चैव ब्रह्मग्रन्थिर्विधीयते ।
भोजने वर्तुलः प्रोक्त एवं धर्मो न हीयते" इति ।

 ब्रह्मग्रन्थिलक्षणं हेमाद्रिणोक्तम्--

  "द्विगुणीकृतानां दर्भशिखानां पाशः प्रदक्षिणमर्धावेष्टनं विधाय पश्चाद्भागेन यदा प्रवेश्यते तदा वर्तुलो ग्रन्थिः । स एव यदा प्रादक्षिण्येन सर्ववेष्टनं विधाय पुरोभागेण प्रवेश्यते तदा ब्रह्मग्रन्थिः" इति ।

 हारीतः--

"वामहस्ते कुशान्कृत्वा समाचामति यो द्विजः ।
उपस्पृष्टं भवेत्तेन रुधिरेण मलेन वा" इति ।

 केवलं वामहस्त इत्यर्थः । न चैतदाचमने वामहस्ते कुशधारणनिषेधकमिति वक्तुं शक्यम् ।

"उभयत्र स्थितैर्दर्भैः समाचामति यो द्विजः ।
सौमपानफलं सोऽपि भुक्त्वा यज्ञफलं लभेत्" ॥

 इति देवलवचनविरोधापत्तेः ।