पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपनयनप्रयोगः]
२०१
संस्काररत्नमाला ।
( मातृभोजनादि, उपनयनहोमार्थमग्निप्रतिष्ठापनम् )
 

अत्रापि प्रमाणमाचार्यस्य । कूर्मपृष्ठोन्नतत्वादयो विवाहवेदिदृष्टा धर्मा अविरोधादत्रापि कार्याः । शिष्टास्त्विदानीं विवाहवेदिवदेव वेदिं कुर्वन्ति ।

 ततो द्वितीयदिने प्रातराचार्यः षट्प्रभृतिसमसंख्याकान्ब्राह्मणान्संभोज्य तैः पुण्याहस्वस्त्ययनर्धीर्वाचयित्वा, इन्द्रः प्रीयतामिति वदेत् ।

 ततः कृतमङ्गलस्नानमलंकृतं कुमारं मात्रा सह भोजयेत् । मातुरभावेऽन्ययाऽप्रत्याख्यायिन्या । एतस्या अप्यभाव एकाकिनमेव भोजयेत् । अष्टौ ब्रह्मचारिणोऽपि भोजयेदित्याचारः ।

 ततः कृतभोजनस्य कुमारस्य नापितेन केशान्वापयित्वा कुमारं संस्नाप्य द्विराचमय्य बद्धशिखं गन्धादिभिरलंकृत्याहतं वासस्तूष्णीं परिधाप्योपवेश्य द्विराचमनं कारयेत् । अत्राऽऽचमनं पौराणमेव । तद्यथा-- केशवाद्यैस्त्रिभिर्नामभिरुदकं पिबेत् । चतुर्थपञ्चमाभ्यां करतले स्पृशेत् । षष्ठसप्तमाभ्यामोष्ठौ स्पृशेत् । अष्टमनवमाभ्यां मुखं संमृजेत् । दशमेन वामहस्तं प्रोक्ष्यैकादशेन पादौ प्रोक्ष्य द्वादशेन शिरः स्पृष्ट्वा त्रयोदशेनोर्ध्वोष्ठमङ्गुल्यग्रैः स्पृष्ट्वा चतुर्दशेन दक्षिणनासारन्ध्रमङ्गुष्ठतर्जनीभ्यां पञ्चदशेन वामनासारन्ध्रं ताभ्यामेव षोडशसप्तदशाभ्यां यथाक्रमं दक्षिणवामनेत्रे अङ्गुष्ठानामिकाभ्याम्, अष्टादशैकोनविंशाभ्यां यथाक्रमं दक्षिणवामश्रोत्रे अङ्गुष्ठकनिकाभ्याम्, विंशेन नाभिं ताभ्यामेव, एकविंशेन हृदयं पाणितलेन, द्वाविंशेन शिरः पाणिना, त्रयोविंशचतुर्विंशाभ्यां यथाक्रमं दक्षिणवामभुजावङ्गुल्यग्रैः स्पृशेदिति । केशवादिनामानि नमोन्तानि प्रथमान्तानि वा संबुद्ध्यन्तानि वा । संबुद्ध्यन्तपक्षे केचिद्विष्णुपदं हरिपदं चाविभक्तिकमेवोच्चारयन्ति तत्साधूनेव प्रयुञ्जीतेति नियमात्तुच्छम् । गायत्र्युपदेशात्प्राक्तनानि सर्वाण्यप्याचमनान्येवमेव ।

 ततो वेद्यामुपवेश्योक्तरीत्याऽऽयतनं स्थण्डिलं वा वेद्यां विधाय तत्संस्कारं पूर्ववत्कृत्वा लौकिकारणिजं श्रोत्रियागारादाहृतं वा समुद्भवनामानमग्निं प्रतिष्ठापयामीति प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वोपनयनहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वा वैशेषिकप्रधानहोमे, आयुर्दामग्निमेकयाऽऽज्याहुत्या यक्ष्ये, आयुर्दां देवमग्निमेकयाऽऽज्याहुत्या यक्ष्ये । अङ्गहोमे, वरुणमित्यादि । पात्रासादनेऽश्मानमहतं वस्त्रद्वयमुत्तरीयार्थं काषायं वस्त्रमजिनं वा मौञ्जीं मेखलां दण्डं दर्वीं कूर्चमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषमङ्गारनिरूहणार्थं पात्रं कौपीनं तद्बन्धनार्थं क्षौमं सूत्रं बौधायनोक्तविधिना


२६