पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
[दक्षिणाद्रव्येयत्ताव्यवस्था]
भट्टगोपीनाथदीक्षितविरचिता--
(वित्तशाठ्ये दोषः)
 

वर्धयित्वा धनं यस्तु ग्रासं वार्षिकमर्जयेत् ।
स वै धन्य इति प्रोक्तश्चैकवर्षेण यः पुमान् ॥
वर्षद्वयमितं ग्रासं स हि धन्यतरः स्मृतः ॥
अधिकस्यार्जको यः स्यात्स धन्यतम ईरितः ।
धनेनैव विना यस्तु ग्रासं वार्षिकमर्जयेत् ॥
स वै धीर इति प्रोक्तस्तारतम्यं च पूर्ववत्" इति ।

 अथैतेषु मध्ये केन कियद्देयमित्याकाङ्क्षायां वाराहे लक्षनमस्कारहोमं प्रकृत्य--

"व्याहृतीनां सहस्रस्य होमे शुल्कं द्विजेऽर्पयेत् ।
माषमात्रं सुवर्णं तु लक्षहोमे शतं यवाः" इत्युक्तम् ।
"धनिको द्विगुणं दद्यात्त्रिगुणं तु महाधनः ।
यवार्धं तु दरिद्रेण दातव्यं पुण्यलब्धये ॥
दद्यान्महादरिद्रस्तु तदर्धं शुल्कमेव च" इति ।

 मध्यमादिभिस्तु धनिकाद्यपेक्षया किंचिन्न्यूनं दरिद्राद्यपेक्षया किंचिदधिकं देयमित्यर्थात्तारतम्येन कल्पनीयम् । धीरेण तु दरिद्रतोऽपि न्यूनं समं वा लाभानुसारेण कल्पनीयम् । एतच्च सुवर्णादिद्रव्यविषयमेव, न तु गवादिविषयम् । सुवर्णं प्रकृत्यैव द्वैगुण्यादेरुक्तत्वात् । एतत्सर्वं नित्यकर्मविषयमनुक्तपरिमाणविषयकं च ज्ञेयम् । काम्य उक्तपरिमाणे च कर्मणि तु यथावदेव देयम् । धनिकादिस्तु दरिद्र्यहमिति प्रख्यापयन्यथावन्न ददाति स कर्मफलं नैवाऽऽप्नोति ।
 तथाच मनुः--

"प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ।
स नाऽऽप्नोति फलं तस्य परत्रेति श्रुतिः स्मृतिः" इति ।

 पुराणान्तरेऽपि--

"वित्तशाठ्यं नरो यस्तु धने सति करोति हि ।
स नाऽऽप्नोति फलं तत्र चोर एव प्रकीर्तितः" इति ।

 एवं स्वल्पकालसाध्यबहुकालसाध्यकर्मसु श्रमाद्यनुरोधेन द्रव्येयत्ता कल्पनीया ।