पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[परिभाषाकारिकाः]
संस्काररत्नमाला ।

स्नातः कुर्वीतोपवीती सर्वं कर्म पवित्रवान् ।
[१]आचान्तः पुनराचामेत्तिलकी बद्धचूडकः ॥ १ ॥
श्रद्धया कर्म कुर्वीत धौतवस्त्रधरो भवेत् ।
अव्यग्रोऽलंकृतो मौनी दम्भासूयादिवर्जितः ॥ २ ॥
आपद्युक्तोऽपि शुद्धः सन्नेव कर्म समाचरेत् ।
जपहोमादिषु नरमन्यं नाकारणास्पृशेत् ॥ ३ ॥
अबुद्धिपूर्वसंस्पर्शश्चेत्तदा वार्युपस्पृशेत् ।
बुद्धिपूर्वकसंस्पर्शे प्राणायामत्रयं चरेत् ॥ ४ ॥
[२]वर्णत्रयस्य संस्पर्शादाचम्य प्रयतो भवेत् ।
संस्पर्शे प्रतिलोमानां स्ना[३]नमेव विधीयते ॥ ५ ॥
खल्वाटत्वादिदोषेण विशिखश्चेन्नरो भवेत् ।
कौशीं तदा धारयीत ब्रह्मग्रन्थियुतां शिखाम् ॥ ६ ॥
कार्येयं सप्तभिर्दर्भैर्धार्या श्रोत्रे तु दक्षिणे[४]
नैकवासा न च द्वीपे नान्तराले कदाचन ॥ ७ ॥
श्रुतिस्मृत्युदितं कर्म न कुर्यादशुचिः क्वचित् ।
परितो वेष्टितो देशोऽद्भिर्यः स द्वीपमुच्यते ॥ ८ ॥
अनावृतस्तु यो देशः सोऽन्तरालं प्रकीर्तितम् ।
दानं प्रतिग्रहो होमो भोजनं बलिरेव च ॥ ९ ॥
साङ्गुष्ठेन सदा कार्यमसुरेभ्योऽन्यथा भवेत् ।
अप्रौढपादः कुर्वीत कृतास्वायाम एव च ॥ १० ॥
त्रिमात्रः प्रणवो वाच्यः कर्मारम्भे च सर्वदा ।
उपोषितः कर्म कुर्याद्विध्यनुज्ञे विना सदा ॥ ११ ॥
पेषणादिकयन्त्रेषु शब्दो यावत्प्रवर्तते ।
पतितान्त्यजचण्डालादीनां यावच्च शब्दकः ॥ १२ ॥
तावत्कर्म न कर्तव्यं तथा संध्याद्वयेऽपि च ।
संकीर्त्य मासपक्षादीन्निमित्तानि तथैव च ॥ १३ ॥
इदं कर्म करिष्येऽहमिति संकल्पमाचरेत् ।
यावन्ति कर्मसंबद्धान्यृक्षाणि स्युस्तु तावताम् ॥ १४ ॥


  1. इदमर्ध ग. पुस्तके नास्ति ।
  2. इदमर्ध ग. पुस्तके नास्ति ।
  3. क. कर्मत्यागो ।
  4. ग. णे । कुर्यातिलकवान्कर्म वस्त्रद्वययुतस्तथा । नैव नग्नो न ।