पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[संस्कारफलानि]
भट्टगोपीनाथदीक्षितविरचिता--

संस्काराणां फलानि ।

 अथ संस्काराणां फलानि । स्मृतिसंग्रहे--

"निषेकाद्बैजिकं चैनो गार्भिकं चापमृज्यते ।
क्षेत्रसंस्कारसिद्धिश्च गर्भाधानफलं स्मृतम् ॥
गर्भे भवेच्च पुंसूतेः पुंस्त्वस्य प्रतिपादनम् ।

 पुंसूतिः पुंसवनम् ।

निषेकफलवज्ज्ञेयं फलं सीमन्तकर्मणः ।

 निषेको गर्भाधानम् ।

गर्भाम्बुपानजो दोषो जातात्सर्वोऽपि नश्यति ।

 जाताज्जातकर्मानुष्ठानात् । अपिशब्दस्य दोषशब्देनान्वयः ।

आयुर्वर्चोभिवृद्धिश्च सिद्धिर्व्यवहृतेस्तथा ।

 व्यवहृतिर्व्यवहारस्तस्य सिद्धिरित्यर्थः ।

नामकर्मफलं त्वेतत्समुद्दिष्टं मनीषिभिः ।
सूर्यावलोकनादायुरभिवृद्धिर्भवेद्ध्रुवा ॥
निष्क्रमादायुःश्रीवृद्धिरप्युद्दिष्टा मनीषिभिः ।
अन्नाशनान्मातृगर्भमलाशादपि शुध्यति ॥
बलायुर्वर्चोवृद्धिश्च चूडाकर्मफलं स्मृतम् ।
उपनीतेः फलं त्वेतद्द्विजतासिद्धिपूर्विका ॥
वेदाधीत्यधिकारस्य सिद्धिर्ऋषिभिरीरिता ।
देवपित्रर्णापगमो विवाहस्य फलं स्मृतम्" इति ।

 यत्र यत्र चापी श्रूयेते तत्र बैजिकगार्भिकैनोविनाशोऽपि फलं ज्ञेयम् । अन्येऽपि कर्णवेधादयः संस्काराः शास्त्रान्तरोक्तास्तत्र तत्र वक्ष्यन्ते ।

इति संस्काराः ।

परिभाषाकारिकाः ।

 अथ वक्ष्यमाणकर्मणां परिभाषाधीनत्वादादौ संक्षेपतः परिभाषार्थः कारिकाभिर्निबध्यते ।