पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[संग्रहकारिकाः]
१०३
संस्काररत्नमाला ।
( हविर्दोषाः )
 

यागोत्तरं यदि ज्ञातमाहुतिद्वयमेव तु ।
होतव्यं न तदा यागः पुनः कार्यो मनीषिभिः ॥ ८९ ॥




अथ वक्ष्ये हविर्दोषान्यैर्हविर्दुष्टतामियात् ।
अशुचिर्मक्षिका नीला याऽश्वदेहे च वर्तते ॥ ९० ॥
कुशातिका गवामङ्गे तल्पादिषु च मत्कुणः ।
यूका चैलशिरःस्था स्यात्कीटश्च मलपिण्डकृत् ॥ ९१ ॥
मार्जारो नकुलश्चाऽऽखुर्विष्ठा वायसकुक्कुटौ ।
श्वा वानरो वस्त्रदशा छिन्नकेशनखानि च ॥ ९२ ॥
अशुचि स्याच्छरीरस्थमपि कुत्सितकं नखम् ।
द्रव्याणि पूतिगन्धीनि घुणाख्यः कीट एव च ॥ ९३ ॥
द्रप्सस्वेदाश्र्वसृक्स्नेहकासक्षवथवस्तथा ।
नासिकामुखजो बिन्दुर्द्रप्सो ज्ञेयो हि सूरिभिः ॥ ९४ ॥
शरीरजं जलं स्वेदो वार्यश्रूक्तं हि नेत्रजम् ॥
असृग्ज्ञेयं हि रुधिरं स्नेहो घ्राणमलः स्मृतः ॥ ९५ ॥
कासः श्लेष्मविकारः स्याद्वदनाद्यो विनिर्गतः ।
क्षवथुः क्षुतमित्युक्तं गोपालाख्येन सूरिणा ॥ ९६ ॥
मूत्रमज्जे वसाशुक्रे कर्णविट्पूयसस्तथा ।
एतैरशुचिभिः स्पृष्टमन्यैरेतादृशैरपि ॥ ९७ ॥
उदक्यासूतिकाभ्यां वा चण्डालपतितादिभिः ।
शिशुर्यज्वा गर्भिणी च ब्राह्मणो नृप इत्यमी ॥ ९८ ॥
भ्रूणा एतद्विहन्तारः स्मृता भ्रूणहनो बुधैः ।
एतैरन्यैश्च पापिष्ठैः स्पृष्टं दृष्टं च यद्भवेत् ॥ ९९ ॥
यत्र प्रसूयते नारी म्रियते दह्यतेऽपि वा ।
चण्डालाध्युषिते यत्र यत्र विष्ठादिसंगतिः ॥ १०० ॥
तस्मिन्नमेध्ये देशे यन्निहितं तच्च दुष्यति ।
दुष्टं प्रधानयागात्प्राग्घविर्यदि भवेत्तदा ॥ १ ॥
शुद्धवारिणि हस्तेन तद्धविः प्रक्षिपेत्ततः ।
द्वे मिन्दे जुहुयात्सर्वप्रायश्चित्तादिकं तथा ॥ २ ॥
पुनर्हविस्तावदेवोत्पाद्य यागः क्रमाद्भवेत् ।
अत्यशक्तौ पुनर्यागमाज्येनैव समाचरेत् ॥ ३ ॥