पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०२
[कर्मसंधानार्थप्रायश्चित्तानां]
भट्टगोपीनाथदीक्षितविरचिता--
(संग्रहकारिकाः)
 

एता संकृष्य जुहुधीत्येतल्लोपोऽत एव तु ।
पूर्णपात्रप्रदानस्यापि लोपोऽत्र प्रकीर्तितः ॥ ७४ ॥
निर्वापादावविहितां देवतां योजयेद्यदि ।
तस्मिन्द्रव्ये तु संयोज्य विहितां देवतां तदा ॥ ७५ ॥
यद्वो देवा अतीत्येतन्मनुना जुहुयात्ततः ।
देवतां चेदविहितां संस्मरन्निष्टवांस्तदा ॥ ७६ ॥
प्रायश्चित्तमिदं कृत्वा यागमावर्तयेत्कृतम् ।
एतदेव भवेच्चित्तमौपासनहुतावपि ॥ ७७ ॥
विपर्यासो यदि भवेत्स्वाहाकारप्रदानयोः ।
तदा मनोज्योतिरिति जुहुयाद्वै मनस्वतीम् ॥ ७८ ॥
अवदानद्रव्ययागदेवमन्त्रविपर्यये ।
ज्ञाते तन्त्रसमाप्तेः प्राक्त्वं नः स त्वं न आहुती ॥ ७९ ॥
जुहुयाद्द्वे ततः सर्वप्रायश्चित्तादिकं स्मृतम् ।
यन्मुख्यं स्वगृहे द्रव्यं दद्याद्विप्राय वै ततः ॥ ८० ॥
तन्त्रावृत्तिः पुनः कार्याऽत ऊर्ध्वं न भवेद्धुतिः ।
प्रधानद्रव्यस्यैकस्यानेकस्याप्यथवा पुनः ॥ ८१ ॥
बहुप्रधाने होमेऽनुत्पादे स्याद्यदि यागतः ।
पूर्वं स्मृतिस्तदा त्वं नः स त्वं नो अग्न आहुती ॥ ८२ ॥
हुत्वा द्रव्यं तदुत्पाद्य यागं कुर्याद्यथास्थितम् ।
स्मृते यागादुत्तरं तु कर्माऽऽरब्धं समापयेत् ॥ ८३ ॥
चित्तं ततोऽनन्तरोक्तमाहुत्यात्मकमाचरेत् ।
साङ्गस्यान्तरितस्यैव प्रधानस्य ततः कृतिः ॥ ८४ ॥
([१]एकदेशापहारेऽग्नेर्मनस्वत्याहुतिर्भवेत् ।
औपासनहुतौ प्रातर्होमे चेदग्नये हुतम् ॥ ८५ ॥
सायंहोमे तु सूर्याय हुतं चेत्स्यात्पुनः क्रिया ।
तदा होमस्य कर्तव्या पक्षश्चेत्स्वीकृतो भवेत् ॥ ८६ ॥
तदैव चित्तमेतत्स्यान्नान्यपक्षे भवेदिदम् । )
एकावदानाग्रहणे ज्ञाते यागात्पुरो यदि ॥ ८७ ॥
त्वं नः स त्वं न इत्याभ्यां जुहुयादाहुतिद्वयम् ।
अवदानं गृहीत्वा तद्यागं कुर्याद्यथास्थितम् ॥ ८८ ॥


  1. धनुश्चिह्नान्तर्गतं क. पुस्तक एव ।