पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
(४०)

नो चेत्ते पापयोगोऽस्त्विति गुरुकथनात्तेन तत्सत्कृतं
श्रुत्वेत्थं बादशाहो मनसि धिगिति यत्प्रोक्तवान्मां दुरीहम् ।।६॥

श्रुत्वा तन्मृत्युवार्तामकथयत गुरुः कश्चिदद्यैव यातु
शीर्षं देहं छलेनानयतु मम हितं जायते तत्कृतं हि ।
श्रुत्वा चाण्डाल एकः पुरमगमदहो पातशाहस्य तस्य
गन्त्रीं घासेन पूर्णा पटनमुपगतस्तां च विक्रेतुकामः ॥ ७॥

घासे निक्षिप्तशीर्पोऽविदित उपगतो मापवालं निवासं
दृष्टो गोविन्दसिंहैः सुत इति कथितो रंघडेटोऽस्मदीयः।
तद्दग्ध्वा तत्स्थलं सोरचयत पुनराश्वेव शिष्यैश्च देहो
दिल्ली प्राप्तश्च दग्धो रचितवरतलः पूजितः सर्वलोकैः ॥ ८॥

शोकानों वाक्प्रवन्धं व्यरचत समुपालम्भजालं विलिख्य
पत्रे राजानमुाः प्रतिप्रहितनरस्तत्करे दत्तपत्रः ।
प्रायात्स्वीयालयं सोऽकथयत पुरुषैः शीघ्रता बह्वकारि
भाव्यं यत्खालसं वै शतशरदपरं प्रोदपादि स्वकामात् ॥ ९॥

लोकैर्यत्पीडनीयं तदिह सुजनितं सोऽपि सम्प्राप्तदुःखो
हूत्वा विप्रं महर्पि तदनुगुणतया कालिकाराधनोत्कः ।
केशान् धृत्वा धृतासिर्जपहवनरतः शीघ्रताव्यस्तचेष्टः
खड्गं दृष्ट्वोत्थितः सन्मनसिगतमहाहिंसया नष्टशत्रुः ॥१०॥

यद्राज्ञः पार्वतीयान् प्रति लिखितमिदं देशराजेन देशान
सोऽयं निस्सारणीयः प्रहितपृतनया मेलयित्वा भवद्भिः।
एवं ते सत्क्रिया) निजमरणभयात् क्षिप्त एवच्छलेन
प्रायान्मंचाधिरूढः स्थलवसतिमसौ मौलवीरूपधारी ॥ ११ ॥

तेनाश्वानां च घासादिकमपि नियतं पेयमन्त्रादिकं च
रुद्धं विप्लाविता साधनभरिततरिः पूरमध्ये च नद्याः।