पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
 

चतुर्दशः सर्गः
तेगबहादरगोविन्दसिंहगुणगणवर्णनम् ।

शिष्योऽभून्मष्षणाख्यो गुरुजनभजनरतो ज्ञातिशस्तो लवाणा
आयातः स्वीयगेहाद्बहुवसुषु बरो रौप्यमुद्रासहस्रः ।
भूत्वार्थं श्रीगुरूणां विनत इह ततः पोडशासीनशय्या-
द्वै मुद्रोपायनेन प्रतिशयनमुपायत्पुनस्तेगवाहम् ।। १ ।।

तत्रापीत्थं सुपूजावलिददनपरस्तेन वाचा प्रयुक्तो
मत्साहस्रकमुद्रा किमु धरसि नहि प्रान्ततः कि दिदृक्षुः ।
तेन ज्ञातो गुरुर्वै जगति सुविदितस्तत्पराभावकश्व
तेगो बाहादराख्यो विरतिपर उदारो महान् दानशाली ॥ २ ॥

पञ्चाश्वस्तेगवाहादर उपवनगश्चार्गलावाह्यदेशे
खिन्नो वै दूरयानाद्बहुतृषिततया पीडितोऽतिक्षुधातः ।
संगृह्याखेटवृत्तिं बहुभ्रमणरतः कञ्चिदेवागतं च
दत्त्वा सौवर्णमुद्रामभिलपति जनं मिष्टमन्नादिकं स ॥३॥

प्रेक्षाकर्त्रा च केन भ्रमणपरवशेनात्त इत्थं स पृष्टः
कस्मान्मुद्रा गृहीता क च वसति सना तेन संदर्शितः सः ।
आत्तः कोटाधिपेन क्रमत इह नुरङ्गाख्यशाहं समेतो
वन्द्यां दत्तः स तेनासुखित इह चतुर्भिः स्वशिष्यैरुपेतः ॥४॥

शिष्यत्रय्या स उक्तो वयमिह गलितास्तान् पुनः प्रत्युवाच
भोः सर्वे वन्धहीना मम वचनवलाद्गच्छत खं समाजम् ।
तुर्येणोक्तं सदेहोऽहमुपगमनभाक् श्रीमतां सद्गुरूणां
कञ्चित्कालं विलम्ब्याकथयदिति पुनः खङ्गतो मां जहि त्वम् ।।५।।

देहं मे शीर्षहीनं कुरु मम वचनान्नैव ते पापलेशो
म्लेच्छैद्धमहानि क्रियत इति मया देहहानिस्तु कार्या ।