पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २३ )

कार्य संसाधयत्येव हृदिजनिरुषा विस्फुलिङ्गैः स एव
जातः श्रीखालसाख्यो मृगपतिविभवः शत्रुहन्ता बहुभ्यः ॥६॥

योऽष्टौ नामानि चित्ते स्मरति स विजयी श्रीयुतो धर्मपालो
दुर्धर्षतीक्ष्णवेगोऽरिविशसनपरः क्षेपकः खड्गवत् स्यात् ।
खड्गोऽसिस्तीक्ष्णधारो विशसनविजयश्रीयुतो धर्मपालो
दुर्धषश्चेति नामानि विधिमुखभवानि प्रथमागतानि ॥ ७ ॥

राज्यं दातारिहन्ता वृजिनविशसिता तीक्ष्णधाराविधा
लोकश्रीगर्भकर्ता विजय इव दुराधर्पिता धर्मपाता ।
दुष्टान् खड्गेन हन्ता दुरितचयचमूः प्रासिता भक्तभर्त्ता
स्थाता दुर्गाकराब्जे द्रुहिणहरविधून् शत्रुनाशे प्रयोक्ता ॥८॥

काल्याद्या येन दैत्यान् मधुमहिपनिशुम्भास्रवीजान्निजघ्नः
खड्गेनानेन तेन प्रसृतवलमहातेजसा खालसेन ।
सर्वैश्वर्यैरुपेताः क्षितिमणिवसनद्रव्यवन्तो विभान्ति
सिंहा आविष्टवर्मा भजनजपपरान् मानयन्तः पृथिव्याम् ॥२॥

विश्वातसुपालनैकचतुराः श्रीचण्डिकापूजका
वासन्ते शरदि प्रपूजनरता होमादिविप्रार्चनैः ।
कूष्माण्डाजवलिं विधाय सुभगाकन्याकुमारार्चकाः
पुत्रभ्रातृसुदारधान्यधनयुक् सौख्याश्चिरञ्जीविनः ॥१०॥

केचित्प्राक्तनजं बलं विदधतः शास्त्रादिनिन्दारताः
पौर्वापर्यविचारहीनमतयो गोविन्दसिंहस्य यत् ।
तेनैवाददते मतं सुविपुलं स्वाचारसम्मर्दका-
स्तैः साकं किमु वेदशास्त्रगुरुवाक्याज्ञासमुल्लचिभिः ॥११॥

उत्थाय क्षणदावशेषसमये स्नाता रता वाचने
ग्रन्थस्य श्रवणे निरुक्तिकरणे गाने तथा वादने ।