पृष्ठम्:श्रुतबोधः.djvu/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३
संस्कृत तथाभाषाटीका सहितः-

मालिनी-तदाख्या वृत्तिः, प्रसिद्धा-प्रथिता । च. अ.१५, ग. न, न, म, य, य, यतिः ८,७,111,111,sss,Iss,Iss, ॥३८॥

 भाषा-हे कान्ते ! हे सुन्दरि ! जिस श्लोक में पहिले के छः अक्षर तथा दशवां और तेरहवां अक्षर हस्व हो और सात तथा आठ अक्षरों पर उत्तम कवियों को सुन्दर लगने वाले विराम हो, उसको मालिनी छन्द कहते हैं ॥ ३८ ॥


हरिणी छन्दः।


  सुमुखि लघवः पञ्च प्राच्यास्ततो-दशमान्तिकंं
 तदनु ललितालापे वर्णों यदि त्रिचतुर्दशौ
 प्रभवति पुनर्यत्रोपान्त्यः स्फुरत्करकङ्कणे यतिरपि
 रसैर्वेदरश्वैः स्मृता हरिणीति सा ॥३१॥

 अन्वयः-हे सुमुखि ! यत्र प्राच्याः पञ्च ( बर्णाः ) लघवः (स्यु:) ततः दशमान्तिक, तदनु त्रिचतुर्दशौ वर्णौ (लघू ) स्याताम् । हे ललितालापे ! पुनः उपान्त्यः ( वर्णः लघुः स्यात्) हेस्फुत्करकङ्कणे, रसैः वेदैः अश्वैः यतिः अपि ( स्यात्) सा हरिणीति स्मृता ॥ ३१ ॥