पृष्ठम्:श्रुतबोधः.djvu/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२।center=श्रुतबोधः
 


चेत् । लघुः स्यात् ( तदा ) कवीन्द्रः कविप्रवरैः तत्-अदः, भुजङ्गप्रयातम् - तन्नामकं, उक्तम् ~ कथितम् । भुजङ्गप्रयातम् । च० अ० १२ ग. य, य, य, य, यतिः ६, ६,॥ Iss,Iss,Iss;[ss, ॥२६॥

 भाषा- हे शरच्चन्द्रको अपने मुख कमल से लज्जित करनेवाली, जिस छन्दमे पहिला, चौथा,सातवां, और दशवां अक्षरह्रस्व हो उसको कवीश्वरों ने भुजङ्गप्रयात छंद कहा है ॥२६॥

द्रुतविलम्बितं छन्दः।


 अयि कृशोदरि यत्र चतुर्थकं
 गुरु च सप्तमकं दशमं तथा ।
 विरतिजं च तथैव विचक्षणै-
 द्रुतविलम्बितमित्युपदिश्यते ॥ ३० ॥

 अन्वयः-अयि कृशोदरि, यत्र चतुर्थक सप्तमकं तथा दशम,ं तथैव, विरतिजं च ( अक्षरम् )गुरु ( स्यात् ) विचक्षणैः द्रुतविलम्बितमिति उपदिश्यते ॥ ३१ ॥ अर्थः - अयीति कोमलालापे, हे कृशोदरि,