पृष्ठम्:श्रुतबोधः.djvu/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९
संस्कृत तथा भाषाटीका सहितः


कुमुदामोदिनि, तदनु दादशान्त्यौ, तच्च, अन्त्यौ वर्णौ ( गुरू स्याताम् ) हे कान्ते यत्र युगरसहयैः विरामः ( भवति )। हेतन्वि प्रवरकवयः तां मन्दा-क्रान्तां सङ्गिरन्ते ॥ १८॥

 अर्थ:-हे सुतनु-सुगात्रि, प्राक-प्रथमम्, चत्वारः-चतुसंख्याकाः वर्णाः-अक्षराणि, गुरवः-दीर्घाः, स्युः-भवेयुः, तथा, द्वादशैकादशौ- इमौ वर्णौ (गुरू स्याताम्) हे मुग्धे- हे सुन्दरि! कुमुदवत् आमोदः- सौरभं यस्या सा तत्सम्बुद्धौ तदनु ततः द्वादशान्त्यौ-त्रयोदशचतुर्दशौ वर्णौ (गुरू भवतः) तद्वत् एवमन्त्यौ-पोडशसप्तदशौ च (गुरू भवतः) हे-कान्ते! यत्र-वृत्तौ युगरसहयैः-चतुः-षट्-सप्तभिः ( क्रमेण ) विराम:-विश्रामः (भवति)हे तन्वि-कृशाङ्गि प्रवरकवयः-कविवरा, तां-वृत्तिं मन्दाक्रान्तां-तन्नामिकां सङ्गिरन्ते-प्रतिपादयन्ति । मन्दाक्रान्ता. च० अ० १७, ग० म, भ, न, त,त, गु, गु, यतिः ४, ६, ७,sss, s।।,।।।, ss।,ss।, s,s

 भाषा-हे सुतनु जिसमे पहिले चार अक्षर गुरुहों, और हेमुग्धे ब्यारह बारहवां तेरहवां और चौदहवां अन्त्यके दोंअक्षर गुरुहो और चौथे छठवे और सातवों अक्षर परविरामहो उसको मन्दाक्रान्ताकहते हैं ॥१८॥