सामग्री पर जाएँ

पृष्ठम्:श्री बहुरूपगर्भस्तोत्रम्.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- 4- flow sev, 15 215-13kbed wenzans. rosolarlurare in reises asic fiés enlis. Joan metown - website reci Koecsis. psy el flow u - Lancy 3% cu reveren we swé versari F Loves a 33-Guctos per woll ibusseite ist zu stein ê नमः स्वच्छन्दभैरवाय । PLEASE त्रिपञ्चनयनं देवं जटामुकुटमण्डितम् । Elle C १८४८४ & 3. No Lyi Lue central - ales trick चन्द्रकोटिप्रतीकाशं - चन्द्रार्धकृतशेखरम् ॥१॥ è inon 22 a rada is पञ्चवक्त्रं विशालाक्षं सर्पगोनासमण्डितम् । वृश्चिकैरग्निवर्णाभैर्हारेण तु विराजितम् ॥२॥ कपालमालाभरणं खङ्गखेटकधारिणम् । पाशाङ्कुशधरं देवं शरहस्तं पिनाकिनम् ॥३॥ वरदाभयहस्तं च मुण्डखट्वाङ्गधारिणम् । वीणाडमरुहस्तं च घण्टाहस्तं त्रिशूलिनम् ॥४॥ वज्रदण्डकृपाटोपं परश्वायुधहस्तकम्। मुद्गरेण विचित्रेण वर्तुलेन विराजितम् ॥५॥ सिंहचर्मपरीधानं गजचर्मोत्तरीयकम्। अष्टादशभुजं देवं नीलकण्ठं सुतेजसम् ।।६।।