पृष्ठम्:श्रीसुबोधिनी.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे



 आहेष मे प्राणहरो हरिगुहां
 ध्रुवं श्रितो यन्न पुरेयमीदृशी ॥ १९ ॥


 तां वीक्ष्येति ॥ प्रभयोपलक्षितां तां वीक्ष्य कंसः प्राह ॥ प्रभयैव ज्ञापिकया अजितः अन्तरा यस्याः, भगवानस्या मध्ये वर्त्तत इति दृष्ट्वा प्रभयैव भवनं विरोचयन्तीम् । अजितत्वमपि दर्शने ज्ञातमधृष्यत्वावगमात् । परमानन्दे हृदि प्रविष्टे प्राणी सर्वदुःखनिवृत्तो भवतीति निश्चयादस्याः प्रसन्नवदनत्वमपि दृष्ट्वा भगवानस्तीति निश्वितवानित्याह ॥ शुचिस्मितामिति ॥ शुचि शुद्धं बाह्यविकाराऽजनकम् अन्तरानन्दोद्भूतं स्मितं यस्याः । भगवत्कान्तिर्बहिर्निःसृता तामन्तर्बहिर्गृहं च प्रकाशितवतीति । अतो भगवानस्तीति निश्चित्य तस्य प्रयोजनान्तराभावं प्रकरणेन ज्ञात्वा वदति । मे प्राणहरो हरिरेष एवास्या उदरे प्रकाशते । ध्रुवं निश्चितम् । यत इयं पुरेव न, रूपेण सन्तोषादिना च। नन्वत्र भगवांश्चेत् सर्वैः कथं न दृश्यते, तत्राह । गुहां श्रित इति ॥ उदरे विद्यमानत्वं तस्य न घटते । तस्य अजीवत्वात् । तस्मादिदमुदरं गुहैव । गुहां प्रविष्टावात्मानाविति न्यायात् । अतो हरिरेव हरित्वादेव मे प्राणहरः ॥ १९॥

 ततः किमत आह-


 किमद्य तस्मिन् करणीयमाशु मे
 यदर्थतन्त्रो न विहन्ति विक्रमम् ।।
 स्त्रियाः स्वसुगुरुमत्या वधोऽयं
 यशः श्रियं हन्त्यनुकालमायुः॥ २० ॥


 किमद्य तस्मिन्निति ॥ तस्मिन् भगवति प्राणहरणकार्ये वा उपस्थिते पूर्वप्रतीकाराणां वैयर्थ्यादद्य किं कर्त्तव्यमिति विचारः। तूष्णी स्थिती प्राणान् हरिष्यत्येव । अत आशु मे किं