पृष्ठम्:श्रीसुबोधिनी.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीकृष्णाय नमः।

श्रीमद्भागवतदशमस्कन्धसुबोधिनीटिप्पण्योः

प्रकाशः।

गोस्वामिश्रीपुरुषोत्तमाचार्यप्रणीतः ।




 नमामि भीमदाचार्यचरणाब्जरजांस्यहम् ।
 लाभाभिलाषमात्रेण येषां कृष्णः प्रियो भवेत् ॥१॥

 अग्नेस्तनूजं ननु जन्तुहेतो-
 रा[१]विष्कृतं स्वं सततं प्रणम्य ।
 दृष्ट्वा तदाज्ञां च विचारयेऽहं
 सुबोधिनीस्थानग[२]मान्पदार्थान् ॥२॥}}

 तत्र पूर्वं टिप्पण्याम् । तत्र प्रथमश्लोके नम इत्यादि श्रीश्च कृष्णश्च श्रीकृष्णौ तयोः पादाब्जतलकुङ्कुमसम्बन्धिनौ यौ पङ्को तयो रुचे नमः अत्रोभयोः परस्परसम्बन्धेन सात्विकभावात् कुङमस्यार्द्रता तेन पङ्कभावः । वैलक्ष्यण्यबोधनार्थं द्विवचनम् । हृदयारुण्यजनकतायां विशेषाभावात् रुच इत्येकवचनञ्च बोध्यम् । पितृपदेत्यग्रिमश्लोके कान्तिछन्दः यस्यामार्यायामक्षरेषु षोडशगुरूणि पञ्चविंशति लघूनि एवमेकचत्वारिंशदक्षराकान्तिरितिपिङ्गलप्रदीपे तल्लक्षणात् । विनिहतविश्वाशुभैरिति विशेषण निहतं विश्वेषां स्वीयानां अशुभं यैरित्यर्थः । नमामीत्यस्याभासे स्कन्धार्थरूपोऽपि भगवानेवेति । अपिशव्दात्तत्कर्तृत्वमपि संगृह्यते । तद्रूपन्तमिति स्कन्धार्थकर्तृत्वे सति स्कन्धार्थरूपं । अत्रेदं विचार्यते मुलस्थनिरोधलक्षणगतमनुशयनपदं भावव्युत्पत्या द्वितीयस्कन्धसुबोधिन्यां श्रीमदाचार्यचरणैयाख्यातम् । अस्य भगवतः अनुपश्चाशयनं शक्तीःशाययित्वा तद्भोगार्थं स्वस्य शयनमिति । इदमेव च "निरोधोऽस्यानुशयनं प्रपञ्चे कोडनं हरेः। शक्तिभिदुर्विभाव्याभिः कृष्ण


१ प्रकटीकृतं । २ गंभीरार्थान् ।