पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९
स्वात्मनिरूपणम् ।


कालेन तदपि कियता नश्यत्येवेति निश्चित सकलैः ॥ १२ ॥
तस्मात्पर स्वकीय मोह मोहात्मक च ससारम् ॥
स्वज्ञानेन जहित्वा पूर्णाः स्वयमेव शिष्यते नान्यत् ॥ ६३ ॥
सत्य ज्ञानमनत प्रकृत परमात्मरूपमद्वैतम् ॥
अवबोधयन्ति निखिलाः श्रुतयः स्मृतिभिः समं समरताभिः ६४ ।।
एकत्वबोधकाना निखिलाना निगमवाक्यजालानाम् ॥
वाक्यान्तराणि सकलान्यभिधीयन्तेऽस्य शेषभूतानि ॥ ६५ ।।
यस्मिन्मिहिरवदुदिते तिमिरवदपयान्ति कर्तृताऽऽदीनि ।
ज्ञान विरहितभेद कथमिव तद्भवति तत्त्वमस्यादे ॥ ६६ ॥
कर्मप्रकरणनिष्ठं ज्ञान कर्मांगमिष्यते प्राज्ञैः ।
भिन्नप्रकरणमाजः कर्मांगत्व कथ भवेज्ज्ञप्ते ॥ ६७ ॥
अधिकारिविषयभेदौ कर्मज्ञानात्मकाबुभौ काडौ ।
एव सति कथमनयोरगागित्वं परस्पर घटते ॥ ६८ ।।
ज्ञान कर्मणि न स्याज्ज्ञाने कर्मेदमपि तथा न स्यात् ।
तत्कथमनयोरुभयोस्तपनतमोवत्समुच्चयो घटते ॥ ६९ ।।
तस्मान्मोहनिवृत्तौ ज्ञान न सहायमन्यदथर्यते ।
यद्वद्धनतरतिमिरप्रकरपरिष्वसने सहस्त्राशु ॥७०॥
ज्ञान तदेवममल साक्षी विश्वस्य भवति परमात्मा ।
सबध्यते न धर्मै साक्षी तैरेव सन्चिदानदः ॥७॥
रज्चादेरुरगाद्यैः सबधवदस्य दृश्यसबध ।
सततमसगोऽयमिति श्रुतिरप्यमुमर्थमेव साधयति ॥७२॥
कर्तृ च कर्म च यस्य स्फुरति ब्रह्मैव तन्न जानाति ।
यस्य न कर्तृ न कर्म स्फुटतरमयमेव वेदितु क्रमते ॥७३॥
कर्तृत्वादिकमेतन्मायाशक्त्या प्रतीयते निखिलम् ।
इति केचिदाहुरेषा भ्रान्तिब्रह्मातिरेकतो नान्यत् ||७४||