पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५३
विवेकचूडामणिः ।


 देहाटावसति त्यजात्मधिपा प्रज्ञां कुरुष्वात्मनि
  त्व द्रष्टास्यमलोऽसि निर्द्वयपर ब्रह्मासि यद्वस्तुतः ॥ ३७८ ॥
 लध्ये ब्राणि मानस दृढतर सस्थाप्य बाह्येद्रिय
  स्वस्थाने विनिवेश्य निश्चलतनुश्ोपेक्ष्य देहस्थितिम् ।
 ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखंडवृत्यानिश
  ब्रह्मानंदरस पिबात्मनि मुदा शून्यैः किमन्यभ्रमैः ॥ ३७९ ।।
  अनात्मचिंतन त्यक्त्वा कदमल दुःखकारणम् ।
  चिंतयात्मानमानंदरूप यन्मुक्तिकारणम् ।। ३८० ॥
एष स्वयंज्योतिरशेषसाक्षी विज्ञानकोशे विलसत्यजस्त्रम् ।
लक्ष्य विधायैनमसद्विलक्षणमखडवृत्यात्मतयानुभावय ॥ ३८१ ॥
  एतमन्छिन्नया वृत्या प्रत्ययांतरशून्यया ।
  उल्लेखयन्विजानीयात्स्वस्वरूपतया स्फुटम् ।। ३८२ ॥
  अत्रात्मत्व दृढीकुर्वनहमादिषु संत्यजन् ।
  उदासीनतया तेषु तिष्टेवटपटादिवत् ॥ ३८३ ॥
विशुद्धमतःकरण स्वरूपे निवेश्य साक्षिण्यवबोधमात्रे ।
शनैः शनैनिश्चलतामुपानयन्पूर्ण स्वमेवानुविलोकयेत्ततः ।।३८४॥
देहेद्रियप्राणमनोऽहमादिभिः स्वाज्ञानक्लप्तैरखिलरुपाधिभिः ।
विमुक्तमात्मानमखडरूप पूर्ण महाकामिवावलोकयेत् ॥ ३८५
घटकलशकुसूलसूचिमुख्यैर्गगनमुपाधिशतैविमुक्तमेकम् ।
भवति न विविध तथैव शुद्ध परमहमादिविमुक्तमेकमेव ॥३८६॥
  ब्रह्मादिस्तंबपर्यंता मृपामात्रा उपाधय' ।
  तत पूर्ण स्वमात्मान पश्येदेकात्मना स्थितम् ॥ ३८७ ।।
यत्र भ्रात्या कल्पित यद्विवेक तत्तन्मात्र नैव तस्माद्विभिन्नम् ।
भ्राते शे भ्रातिदृष्टाहितत्व रजस्तद्वद्विश्वमात्मस्वरूपम ||३८८
  स्वय ब्रह्मा स्वय विष्णु. स्वयमिंद्र स्वय शिवः ।