पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५२
विवेकचूडामणिः ।
center


  निराशा च निरीहा च नित्यमेकांतशीलता ॥३६८!
 एकातस्थितिरिद्रियोपरमणे हेतुर्दमचेतसः
  संरोधे करण शमेन विलय यायादहवासना ।
 तेनानदरसानुभूतिरचला ब्राह्मी सदा योगिन-
  स्तस्माच्चित्तनिरोध एव सतत कार्यः प्रयत्नान्मुनेः॥३६९॥
चाच नियच्छात्मनि त नियच्छ बुद्धौ धिय यच्छ च बुद्धिसाक्षिणि ।
तं चापि पूर्णात्मनि निर्विकल्पे विलाप्य शाति परमा भजस्व ॥३७०॥
  देहप्राणेद्रियमनोबुद्वयादिभिरुपाधिभिः ।
  यैर्यवृत्तः समायोगस्तत्तद्भावोऽस्य योगिनः || ३७१ ॥
  तन्निवृत्त्या मुनेः सम्यक्सर्वोपरमण सुखम् ।
  सदृश्यते सदानदरसानुभवाविप्लवः ॥ ३७२ ।।
  अंतस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते ।
  त्यजत्यंतर्बहिःसग विरक्तस्तु मुमुक्षया ॥ ३७३ ।।
  बहिस्तु विषयैः संग तथांतरहमादिभिः ।
  विरक्त एव शक्नोति त्यक्तु ब्रह्मणि निष्ठितः ॥ ३७४ ॥
वैराग्यबोधौ पुरुषस्य पक्षिवत्पक्षौ विजानीहि विचक्षण त्वम् ।
विमुक्तिसौधाग्रतलाधिरोहण ताभ्यां विना नान्यतरेण सिध्यति ॥३७५||
अत्यंतवैराग्यवतः समाधिः समाहितस्यैव दृढप्रबोधः ।
प्रबुद्धतत्त्वस्य हि बधमक्तिमुक्तात्मनो नित्यसुखानुभूतिः ॥ ३७६ ॥
 वैराग्यान पर सुखस्य जनक पश्यामि वश्यात्मन-
  स्तच्चेच्छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् ।
 एतद् द्वारमजनमुक्तियुवतेयस्मात्त्वमस्मात्परं
  सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे ।। ३७७ ॥
 आशां छिंधि विषोपमेषु विषयेष्वेषैव मृत्योः सृति-
  स्त्यक्त्वा जातिकुलाश्रमेष्वमिमति मुंचातिदूराक्रियाः ।