पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
तत्त्वोपदेशः


वाच्यार्थस्यैकदेशं च परित्यज्यैकदेशकम् ॥
या बोधयति सा ज्ञेया तृतीया भागलक्षणा ।। ३७ ॥
सोऽयं विप्र इदं वाक्यं बोधयत्यादितस्तथा ॥
तत्कालत्वविशिष्टं च तथैतत्कालसयुतम् ॥ ३८ ॥
अतस्तयोविरुद्धं तत्तत्कालत्वादिधर्मंकम् ॥
त्यक्त्वा वाक्यं यथा विप्रपिंडं बोधयतीरितम् ॥ ३९ ॥
तथैव प्रकृते तत्त्वमसीत्यत्र श्रुतौ शृणु ।।
प्रत्यक्त्वादीन्परित्यज्य जीवधर्मांस्त्वमःपदात् ॥ ४० ॥
सर्वज्ञत्वपरोक्षादीन्परित्यज्य ततःपदात् ||
शुद्धं कूटस्थमद्वैतं बोधयत्यादरात्परम् || ४१ ॥
तत्त्वमोः पदयोरैक्यमेव तत्त्वमसीत्यलम् ॥
इत्थमैक्यावबोधेन सम्यग्ज्ञानं दृढं नयैः ॥ ४२ ॥
अहं ब्रह्मेति विज्ञानं यस्य शोकं तरत्यसौ ॥
आत्मा प्रकाशमानोऽपि महावाक्यैस्तथैकता ॥ ४३ ॥
तत्त्वमोर्बोध्यतेऽथापि पौर्वापर्यानुसारतः ॥
तथापि शक्यते नैव श्रीगुरो करुणां विना ।। ४४ ।।
अपरोक्षयितु लोके मूढैः पंडितमानिमिः ।।
अंतःकरणसंशुद्धौ स्वयं ज्ञानं प्रकाशते ।। ४५ ।।
वेदवाक्यैरतः किं स्याद्रुरुणेति न सांप्रतम् ॥
आचार्यवान्पुरुषो हि वेदेत्येवं श्रुतिर्जगौ ।। ४६ ।।
अनादाविह ससारे बोधको गुरुरेव हि ॥
अतो ब्रह्मात्मवस्त्वैक्य ज्ञात्वा दृश्यमसत्तया ।। ४७ ॥
अद्वैते ब्रह्माणि स्थेयं प्रत्यग्ब्रह्मात्मना सदा ॥
तत्प्रत्यक्षात्परिज्ञातमद्वैतब्रह्मचिद्धनम् ॥ ४८ ॥
प्रतिपाद्यं तदेवात्र वेदांतैर्न द्वयं जडम् ॥