पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१
तत्वोपदेशः


स्वयं बोधस्वरूपत्वाल्लक्ष्यार्थस्त्वंपदस्य सः ।। २४ ॥
वेदांतवाक्यसंवेद्यविश्वातीताक्षराद्वयम् ।।
विशुद्धं यत्स्वसवेद्यं लक्ष्यार्थस्तत्पदस्य सः ॥ २५ ॥
सामानाधिकरण्यं हि पदयोस्तत्त्वयोर्द्वयोः ।।
संबधस्तेन वेदान्तैर्ब्रह्मैक्य प्रतिपाद्यते ॥ २६ ॥
भिन्नप्रवृत्तिहेतुत्वे पदयोरेकवस्तुनि ॥
वृत्तित्व यत्तथैवैक्य विभक्त्यंतकयोस्तयोः ॥ २७.।।
सामानाधिकरण्य तत्संप्रदायिभिरीरितम् ।।
तथा पदार्थयोरेव विशेपणविशेष्यता |॥ २८ ॥
अयं सः सोऽयमितिवत्सबधो भवति द्वयोः ।।
प्रत्यक्त्व सद्वितीयत्व परोक्षत्व च पूर्णता ।। २९ ।।
परस्परविरुद्ध स्यात्ततो भवति लक्षणा ||
लक्ष्यलक्षणसबध पदार्थप्रत्यगात्मनोः ॥ ३० ॥
मानांतरोपरोधाच्च मुख्यार्थस्यापरिग्रहे ॥
मुख्यार्थस्याविनाभूते प्रवृत्तिर्लक्षणोन्यते ॥ ३१ ॥
त्रिविधा लक्षणा ज्ञेया जहत्यजहती तथा
अन्योभयात्मिका ज्ञेया तत्राद्या नैव सभवेत् ।। ३२
वाच्यार्थमखिल त्यक्त्वा वृत्ति स्याद्या तदन्विते ।।
गंगायां घोष इतिवज्जहती लक्षणा हि सा || ३३ ।।
वान्यार्थस्यैकदेशस्य प्रकृते त्याग इष्यते ।।
जहती सभवेन्नैव सप्रदायविरोधतः ॥ ३४ ॥
वाच्यार्थमपरित्यज्य वृत्तिरन्यार्थके तु या ॥
कथितेयमजहती शोणोऽयं धावतीतिवत् ॥ ३५ ॥
न संभवति.साप्यत्र वाच्यार्थेऽतिविरोधतः ।।
विरोधांशपरित्यागो दृश्यते प्रकृते यतः ॥ ३६॥