पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५०
right
विवेकचूडामणिः ।


  निक्षेपण नहि तदा यदि चेन्मृपार्थे ॥ ३४५ ॥
सम्यग्विवेकः फुटबोधजन्यो विभय दृग्दृश्यपदार्थतत्त्वम् ।
छिनत्ति मायाकृतमोहबध यस्माद्विमुक्तस्य पुनर्न संसृतिः ॥ ३४६ ॥
परावरैकत्वविवेकवह्निर्दहत्यविद्यागहन हशेषम् ।
किं स्यात्पुनः ससरणस्य बीजमद्वैतभाव समपेयुषोऽस्य ।। ३४७ ॥
 आवरणस्य निवृत्तिर्भवति च सम्यक्पदार्थदर्शनतः ।
 मिथ्याज्ञानविनाशस्तद्वद्विक्षेपजनितदुखनिवृत्तिः ॥ ३४८ ॥
 एतत्रितय दृष्ट सम्यग्रस्जुस्वरूपविज्ञानात् ।
 तस्माद्वस्तुसतत्त्वं ज्ञातव्य बधमुक्तये विदुषा ॥ ३४९ ।।
अयोऽग्नियोगादिव सत्समन्वयान्मात्रादिरूपेण विजभते धीः ।
तत्कार्यमेतत्रितय यतो मृषा दृष्टं भ्रमस्वप्नमनोरथेषु ।। ३५० ॥
ततो विकाराः प्रकृतेरहमुखा देहावसाना विषयाश्च सर्वे ।
क्षणेऽन्यथाभावितया ह्यमीषामसत्त्वमात्मा तु कदापि नान्यथा || ३५१ ।।
नित्याहयाखडचिदेकरूपो बुद्धयादिसाक्षी सदसद्विलक्षणः ।
अहंपदप्रत्ययलक्षितार्थः प्रत्यक्सदानदधनः परात्मा ॥ ३५२ ॥
इत्थ विपश्चित्सदसद्विभज्य निश्चित्य तत्त्व निजबोधदृष्टया ।
ज्ञात्वा स्वमात्मानमखडबोधं तेभ्यो विमुक्तः स्वयमेव शाम्यति ॥ ३५३ ।
 अज्ञानहृदयग्रथनिःशेषविलयस्तदा ।
 समाधिनाऽविकल्पेन यदाद्वैतात्मदर्शनम् ॥ ३५४ ॥
 त्वमहमिदमितीयं कल्पना बुद्धिदोपात्
  प्रभवति परमात्मन्यद्वये निर्विशेषे ।।
 प्रविलसति समाधावस्य सर्वो विकल्पो
  विलयनमुपगन्छेद्वस्तुतत्त्वावधृत्या ॥ ३५५ ॥
 शांतो दांतः परमुपरतः क्षातियुक्तः समाधि
  कुर्वन्नित्यं कलयति यति स्वस्य सर्वात्मभावम् ।