पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२६
विवेकचूडामाणः।


 स गच्छति भवांभोधेः पारं प्रत्यूहवर्जितः ॥ ८२ ॥
 विषमविषयमार्गन्छतोऽनन्छबुद्धेः
  प्रतिपदमभियातो मृत्युरप्येप विद्धि ।
 हितसुजनगुरूक्त्या गच्छतः स्वस्य युक्या
  प्रभवति फलसिद्धिः सत्यमित्येव विद्धि ।। ८३ ॥
मोक्षस्य कांक्षा यदि वै तवारित त्यजातिदूराद्विषयान्विषं यथा ।
पीयूपवत्तोषदयाक्षमार्जवप्रशांतिदान्तीभेज नित्यमादरात् ।। ८४ ॥
अनुक्षण यत्परिहत्य कृत्यमनाद्यविद्याकृतबधमोक्षणम् ।
देहः परार्थोऽयममुष्य पोपणे यः सध्यते स स्वमनेन हति ॥ ८५ ॥
 शरीरपोषणार्थी सन् य आत्मान दिदृक्षति ।
 ग्राहं दारुधिया धृत्वा नदी ततुं स गच्छति ॥ ८६ ॥
 मोह एव महामृत्युर्मुमुक्षोपुरादिषु ।
 मोहो विनिर्जितो येन स मुक्तिपदमर्हति ॥ ८७ ॥
 मोह जहि महामृत्यु देहदारसुतादिषु |
 य जित्वा मुनयो यांति तद्विष्णोः परमं पदम् ॥ ८८ ॥
 त्वङ्मांसरुधिरस्नायुमेदोमजास्थिसंकुलम् ।
 पूर्ण मूत्रपुरीपाभ्या स्थूलं निंद्यमिद वपुः ॥ ८९ ॥
 पचीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा ।
 समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः ।
 अवस्था जागरतस्य स्थूलार्थानुभवो यतः ॥ ९० ॥
बाह्येद्रियैः स्थूलपदार्थसेवा स्त्रक्वदनस्त्रयादिविचित्ररूपाम् ।
करोति जीवः स्वयमेतदात्मना तस्मात्प्रशस्तिर्वपुपोऽस्य जागरे ॥९॥
 सर्वोऽपि बाह्यर्ससारः पुरुषस्य यदाश्रयः ।
 विद्धि देहमिद स्थूल गृहबद् गृहमेधिनः ।। ९२ ।।
 स्थूलस्य सभवजरामरणानि धर्माः