पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१७
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


चित्तनिरिहानी यो दिवसीमन प्या... ||
जीवाग्मति पगति सचिताविति ।
मर्वतरपहानामा विदी गुगएर AH८॥
ओंकारवान्यहानामा सर्वशन्यविजित ।
अवस्थात्रयहीनामा विदेही मुन एवमः || ९.८७ ॥
अहिनियामपनिका जीयाजिनः ।
वल्मकि पतितस्तिष्टत नो नाभिमायने ॥१८
व स्थल व मुम चमगर नागिन्यन ।
प्रत्यज्ञानगिनिन्यांन मिथ्याज्ञान महत}
नति नतीयाप वाटसर्गग भगवा ।
विश्वश्च नेजमथैव प्रासयनिन त प्रगम ॥५०॥
विराड हिरण्यगर्भधारति च में नयम।
ब्रदाट चव पिंडाइ लोकत मृगदयः सामाग ॥१॥
स्वस्त्रोपाधिटयोदय लीयन्ते प्रत्यगामान।
तृणीमेव ततस्तुणी तृष्णीं मन्य न किचन ॥१९॥
कालभेट वस्तुमेर देशभेट स्यभटकाम ।
किचिद्भेद न तस्यानि किंचिद्वापि न विद्यते ॥५
जीचश्वरति वाक्य च दगावह विति ।
इस चैतन्यमवन्यह चैतन्यमिन्यपि ।।९९४||
इति निश्चयशुन्या यो विदेहो मुन्न एव म ।
ब्रह्मैव विद्यत सानाद्वस्तुतोऽवस्तुतोऽपि च ॥९९५||
तद्विद्या विषय ब्रह्म सत्यज्ञानमुखात्मकम् ।
शान्त च तदतीत च पर ब्रह्म तदुच्यते ॥९९६॥
सिद्धान्तोऽध्यात्मशास्त्राणा सर्वापालन एव हि ।
नाविद्यास्तीह नो माया शांत ब्रव तद्विना ॥९९७||