पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२४
स्वात्मप्रकाशिका


ब्रह्मानदनिमग्नस्य विषयाशा न सभवेत् ॥ १२ ॥
विषं दृष्ट्वाऽमृत दृष्ट्वा विषं त्यजति बुद्धिमान् ॥
आत्मानमपि दृष्ट्वा व त्यजानात्मानमादरात् ॥ १३ ॥
घटावभासको भानुर्घटनाशे न नश्यति ॥
देहावभासकः साक्षी देहनाशे न नश्यति ॥ १४ ॥
निराकार जगत्सर्व निर्मल सच्चिदात्मकम् ॥
द्वैताभावात्कथं कस्माद्भय पूर्णस्य मे वद ॥ १५ ॥
ब्रह्मादिक जगत्सर्व त्वय्यानंदे प्रकल्पितम् ॥
त्वय्येव लीन जगत्त्वं कथ लीयसे वद ॥ १६ ॥
न हि प्रपचो न हि भूतजात
 न चेन्द्रिय प्राणगणो न देहः ॥
न बुद्धिचित्त न मनो न कर्ता
 ब्रह्मैव सत्य परमात्मरूपम् ॥ १७ ॥
सर्व सुख विद्धि सुदुःखनाशा-
 न्सर्वं च सद्रूपमसत्यनागात् ॥
चिडूपमेव प्रतिभानयुक्त
 तस्मादखड परमात्मरूपम् ॥ १८ ॥
चिदेव देहस्तु चिदेव लोका
 श्चिदेव भूतानि चिदिद्रियाणि ॥
कर्ता चिदतःकरण चिदेव
 चिदेव सत्य परमार्थरूपम् ॥ १९ ॥
न मे बधो न मे मुक्तिर्न मे शास्त्र न मे गुरुः ॥
मायामात्रविलासो हि मायातीतोऽहमद्वयः ॥ २० ॥
राज्यं करोतु विज्ञानी भिक्षामटतु निर्भयः ॥
दोषैर्न लिप्यते शुद्धः पद्मपत्रमिवांभसा ॥ २१ ॥