पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ २

स्तनायतं नवांगुल्ये व्यंगुलं चूचुकं भत्तम् । चतुरधगुलोत्तुगमक्षमधगुलं विदुः ।। १३ ।। उन्नतं द्वियवं विद्यान् कक्षयोरन्तरं मतम् । मप्तदशांगुलं त्तं बाहुपर्यन्तविस्तृनम् ।। १४ ।। tाकत्रिंशतिमात् स्यात् द्विमुखं द्वयवाधिकम् । बाहुदीर्घ द्वियंगुल्यं कोर्परन्तु विधीयते ।। १५ ।। प्रकोष्ठं द्विनवांगुल्यं स्तलं सप्तांगुलायतम् । षडंशे मध्यमांगुल्यं पञ्चमाला तु तर्जनी । । १६ ।। अनामिकास भार्गे कनिष्ठांगुष्ठदेव्यैकम् । (नवसप्तधैं सप्तार्धन्तु यवैस्वास्यथाक्रमम्) (३) वहेिभूतरसं धातुमावतारं यथाक्रमम् ।। १६ ।। मणिबन्धे कोर्परञ्च बाहुमध्यमूलं विधीयते । सप्तांगुलन्तु विस्तारं श्रीवमेकादशांगुलम् ।। १८ ।। भुखविस्तारमेवं स्यात् कुक्कुटाण्डसमाकृतेि । केशान्तात् ध्रुवसूत्रान्तं द्यर्धशं द्रियवकोलकम् (?) ॥ १९ ॥ अक्षिसूत्रान्तमेवं स्यात् पुटादास्यान्तमिष्यते थवाधिकांगुलं प्रोक्तं तदधै गोविदीर्धकम् ।। २० । । अधरन्तु ()ि यवांगुल्यं शेषं हन्वन्तमिष्यते ! कण्ठाद्धनुस्तिमात्रार्ध कष्ठतारं कल भवेत् ।। २१ ।।