पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उष्णीषन्केशपर्यन्ते चतुर्भात अशाझ्यते । वङयवाधिकभागन्तु तस्मन्नेस्रान्तमुच्यते ।। २ ।। पुटान्ते चतुयेवं भार्ग पडयवं व्यंगुलं तथा । हन्वन्नन्तु ततः कष्ठभावमेवं विधीयते ।। ३ ।। रः षड्दिान्गुन्यं जनुर्भागे प्रशस्यते ।। ४ ।। ऊरुतुल्यं नतो जंघा भार्ग पादतलं भवेत् । तलायामं चतुर्भागं भागम्बुष्ठदैध्र्यकम् ।। ५ ।। द्विरष्टसाधपातालयातालरसभिर्यवैः (?) ।। ६ ।। अगुष्ठादिकनिष्ठान्ते पादांगुल्यप्रविस्तरम् । नस् तस्य मुखोन्नतम् ।। ७ ।। पादाप्रस्य तु विस्तारै रसमात्रं प्रशस्यते । प्रपदं पञ्चांगुलं पाष्णि भूच (?) तारै कलाद्वयम् ।। ८ अक्षिगुरुपान्तविस्तारै पञ्चमाले प्रशस्यते नलकाभागविस्तारं जंघाषण्मात्रमेिष्यते [{ ९ ।। जानु सप्तांगुळे तारं सुखमूरुविशालकम् । चतुर्विशतिमात्रं स्यात्कटिविस्तारमुच्यते ।। १० ।।