पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चर्ममयानि संहतानि वस्त्राणि शाकमूलफलानि च प्रोक्षयेत् ॥ १ धृतादीनि द्रच्याभ्युत्पूोल्क्रया दर्शयेद् ।। ३ ।। कौशेयाक्किान्यरुष्करैः, अंशुकपट्टानि श्रीफलैः, शंखशुक्ति गोगाणि सर्षपैः सारिभिः, मृन्मयानि पुनदहेन, गृहं मार्जनोप लेपनाप्सेकैः, भूमि खन्नाऽन्यभृत्यूग्णगोवासकारैः मार्जनादैश्च शेोधयेत् ।। ४ ।। गोतृप्तिकरं भूगतं तोयं दोषावहीनं सुपूतम् ॥ ५ ॥ वाक्शस्तै बारिनिष्क्तिमदृष्टम् ॥ ६ ॥ वागेित्यादि । वाचा शस्तं } ििक्त-रजकौतं वस्रमनामपि शुद्धम् । अदृष्ट सक वस्तु शुद्धम् । योषिदास्यं कारुहस्तः प्रसारितपण्यञ्च सर्वदा शुद्धम् ॥ ७ ।। शकुन्युच्छिष्टं फलमनिन्द्यम् ॥ ८ ॥ मशकमक्षिकादिलीनं तद्विशुपश्च न दूष्याणि ॥ ९ ॥ वाय्वग्रिसूर्यरश्मिभिः स्पृष्टं मेध्यम् ॥ १० ॥ आतुरे बाले पचनालये च शौचं न विचारणीयम् ।। ११ ।। आतुरेत्यादि । चकारात् उत्सवे तीर्थयात्रायां विवाहे ग्रामदाहे यागकाले च शौचं स्मृष्टिदोषादिकं न विचारणीयम् । यथाशक्ति स्यात् ॥ १२ ॥