पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्रैः क्रीडां प्रेभधूमं बालानफश् वर्जयेतः ॥ १ ॥ नाधितिष्ठत् ।। २ ।। तोयैः शोधयेत् ।। ३ ।। तितान्त्यजभूखधार्मिकवैरिभिस्सार्धे न वसेत् ।। ४ ।। उच्छिष्ठोऽशुचिर्वा देवगोवि9ाग्रीनु न स्पृशेत् ।। ५ ।। मन्येत ।। ६ ।। न निन्देत् ।। ७ ।। सर्वभूतकुत्सां नाडनश् न कुर्वीत ।। ९ ।। गुरुणा यातापितृभ्यां तत्पित्राचैः भ्रातृपितृमातुलाचार्यविगाचैः विवादै नाचरेत् ।। १० ।। सर्वशुद्धिषु पुरुषस्यार्थशुद्धिः स्त्रीशुद्धिरभक्षुद्धिश्च श्रेष्ठतमा स्यात् । सर्वेत्यादि । अर्थशुद्धिः – अस्तेयादिना संपादितार्थेदत्वम् । स्त्री शुद्धिः – परदारामनादिरहित्यम् ! अन्नशुद्भिः - अभोज्यभोजनादिबेिरहः । द्रव्येषु रङ्गसौवर्णरजताश्मयान्यद्भिः शोधयति ॥ १२ ॥ अग्रौ वा स्पर्शयेत् ।। १३ ।। ताम्रस्रपुसीसायसाद्यान्याम्लवारिभिः दारुदन्तजातानि तक्षणात् धावनाद्वायज्ञपात्राणि दक्षिणपाणिना मार्जना झालनाद्वा संशोध्यानि॥ स्पष्टम् । इति वाजपेयीये दशमग्रश्ने तृतीयः खण्डः । [29