पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसधर्मसूत्रम् [अष्टम प्रश्ने स्वाहे' ति द्वे । यदि सभ्धावसथ्यै. सभ्ये भूर्भुवसुस्वाहा' 'विष्णवं स्वाहे' ति द्वे, आवसथ्ये 'अझये अन्नपतये स्वाहा 'विष्णवे स्वाहे 'ति द्वे । एवमाहु द्वे द्वे ऋदानीं हुत्वा । द्विकालं - सायः प्रातः । नित्यधारणपक्षे वेहरणं विनान्यदनिहोत्रं कुर्यात् । विहरणपक्षे तु प्रागस्तमयात् प्रागुदयास अमिहोत्रं होष्यामीति संकल्थ्य 'युगार्हपत्य '-'उद्बुद्धयस्वे' तेि 'गार्हपत्य मुपस्थाये त्याद्विवक्ष्यमाणा:िहोत्रप्रकारेण कृत्वा वन्यैरेव जुहोति । नाश्रमी पुनिः स्रानशौचस्वाध्यायनोदानेज्योपवासोपस्थनिग्रह व्रतमौनानीति नियमान् दशैतान्, सत्यानृशंस्यार्जवक्षभादमग्रीति प्रसादमादैवाहिंसामाधुर्याणीति यमान् दशामूंश्च समाचाति ।। ५ ।। वनाश्रमीत्यादि । नानं-पूर्वोक्तं नित्यं नैमितिकश्च । शौच-बाह्य माभ्यन्तरश्च, मृज्जलाभ्यां बाह्य आत्मविद्यया आभ्यन्तरम् । स्वाध्यायः दुःखशमनम्, दुःस्वसहिष्णुत्वं वा । दानय्-अतिथिभ्योऽन्न वा अर्थिभ्यो यथा शक्ति धनदानं वा । इज्या, ब्रह्मयज्ञादि । उप सः-चान्द्रायणादि व्रताचरणम्। उपस्थनिग्रहः-इन्द्रियनिरोधः, व्रतं-ब्रह्मचर्यम्। मौनं – मूत्रपुरीषोत्सर्जन् दन्तधावन्वानाद्यनुष्ठानभोजनादिकालेषु, . अन्यत्र भाषणम् । एते नियमा दश उच्यन्ते । सत्यं - भूतहितं प्रिये यथार्थवचनम् । आनृशंस्यं अक्रूरता । आर्जवं - विदितेष्वविदितेषु वा मनोवाकायकर्मणां प्रवृतै वाप्येकरूपत्वम्। क्षमा-प्रियाभिपेषु सर्ववस्तुषु समता । दमः- आत्मदण्डः । श्रीतिः-यदृच्छालाभेन सन्तुष्टः । प्रसादः-सर्वावस्थासु प्रसन्नता । मार्दवं पेशलस्वभावः । अहिंसा - सर्वप्राणिषु अक्लेशजननम् । माधुर्य– मधुर वचन्वता । एते यमा दश । एतान् सर्वानाचरति । भक्तथा विष्णु ध्यायन् अन्निहोत्रश्रामणकान्निहोत्रै द्विकालं नेोत्सृजन् ग्राम्याशनं त्यक्ता वन्यौपधीभिः फलं भूलं शाकं वा नित्याशनं संकल्पेय ‘तिरोधा भूः' इत्याहृत्य अपराहे खर्य पत्नी वा इविष्यमस्रावितं पचति ।। ५ ।।