पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुः खण्डः अग्न्यायतन इत्यादि ! झिं मथिा निदध्यात् धन्यानेव पार्थिवान् वानस्पत्यान् वन्यानित्यादि ! श्यान् -- धन्भवान्, न प्राभ्यान् ! पार्थिवाः सिकतोषाखूत्ववल्मीकवादवराहोथनः पार्थः, तान् सप्तौोलान् । नान् प्रत्येक कुडुबं यथालाभं वा संगृह्य ! ऋानस्पत्यान्– अथोदं पाझा शमीवैकंतपुष्कपर्णमुञ्जकुलायानित्यष्टौं अनपतिभवान् प्रादेशमाता मय विताग्रान् कृमिलेपवर्जन् कैकं ततः पञ्चदश बा गृहीत्वा यथालाभं पर्वान्वा संगृह्य । कुलीरोद्वतां-कर्कटेन स्वनिलार्थ भूखननोऽष्टा मृन् तां मृदम् । पुराणान्-मासातीतान्।। ऊास्तुका-मेधस्य शृगन्तरालविता रोमसन्ततिः - ताम्, पृक्षाग्रं - सपलां प्लक्षशाखाम् ! सुगन्धितेजनं - क. तृणाग्रम् । सूर्यकान्तमश्मविशेषः ! एर्षा सम्भरणम् । वानप्रस्थान् ऋत्विजेो वृत्वा अग्नि मथित्वा गाईत्यादीं स्त्रेतानीन् पञ्चाग्नीन्या अग्न्याधानक्रमेणाधाय आहुती द्वे द्वे इत्बा निन्यं द्विका वन्यैरेव जुहोति ॥ ३ ॥ बानप्रस्थानित्यादि । ऋविो वानप्रस्थानेव वृणुयात् । आहती प्रातः 'सूर्यो। ज्योतिज्योतिरस्विाहा' इति हुवा, पश्चात् 'भूभुक्युवस्वाहे' ति उभयत्र जुहुयात् । एवमाहवनीये द्वे । गार्हपत्त्रे, 'अमये गृहपतये स्वाहा, विष्णवे