पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐौटुंबर इयादि । अकृष्टफलाध्योपधिोनी-ांगलेनाष्ट्र व फलितानि अनुझेोडूौपीनां ब्रीह्यादीनि भुञ्जानः । मूलफलागी-मूलानि - भूलसूणादिभ्यक्रन्दानि, पलानि वन्यानि चूतनदादीनि अक्षाति तथेक्तिः । लवणेत्यादि । लवध सामुद्रा,ि हिंगु - मठं, लशुनं - गृञ्जनं, मधु शैौ, मत्स्यः - मीन, मांसंभानि, पृन्यन्नधान्यं-दुर्गन्धा-ा, आम्लादीनि च त्यजतीति तथोक्तः। यभुिञ्जीयात् चान्द्रायणं चरेदिति केचित् । धोपासनामि विना सर्वम िश्रामणक एव समारोप्य तं संसाध्य महाव्याहृत्या जुहोतीत्येकं । श्यामाकनीवादिभिर्लब्धैः स्वकीयानतिथींश्च पोषयिन्वा अग्रिहोत्र श्रामणकवैश्वदेवोभी नागायणपरायणः तपशीलो भवति । ५ ।। वैश् िइत्यादि । यां दिशं प्रथमं प्रेक्षते । नीवादिभिः – आदि शब्देन शास्त्रोक्ततृणधान्यादो लक्ष्यन्ते । स्वकीयान् – दारपुत्रादीन् ।