पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्येचिन्तामणिसहितम् [षष्ठ प्रश्न अंगिराः- 'आमं पूयति संस्करैः सम्यक् तेभ्यः प्रििसतम् । तस्माद्रामं गृहीतव्यं नान्नं स्तमृतान्तरे । कान्नधजै विप्रेभ्यो गोधनं क्षत्रियदिभिः । वैश्यासु सर्वधान्थानि शूद्रात् न कथञ्चन । अनूदकन्तु तत्सर्वं गन्धमाल्यविवर्जितम् । यथा चणेषु यत् दृटं प्रतिगृहीत वै द्विजः ॥ नाद्याच्छूद्राश्च पकान्नं विद्वानाशौचिनोऽपि च । आददीताऽऽममेवास्मात् अवृत्तावेकरात्रकम् । । इति 'तथैव सप्तमे भक्त भुक्तानि षडनश्ता । अश्वस्तनविधानेन हर्तव्यं हीनकर्मणाम्! ॥ इति अंगिराः ‘यतु क्षेत्रगतं धान्यं कूपवापीषु यज्लम् । अभोज्यादपि तद्भोज्यं यच गोषु गतं पयः ॥ आमं मांसं मधु धृतं दधि क्षीरमथोष्टयः (?) । गुडं तकं तथोदवित्(?) भोज्यान्येतानि नित्यशः ॥ इति कुमारे जातं जातकाौ प्रातहॉमे हीने व्याहृतीश्चतुरावत्यै हुत्वा सायं द्विगुणं सायं हीने तद्विणं पूर्ववदादशाहात् जुहोति । ४ अतीतेऽप्येवं जातकर्म कुर्यात् ॥ ५ ॥ जातकाग्री समुत्सन्ने तद्भस्मनि पूर्ववत्समिधमारोप्य लौकिकाऔौ निधाय प्रायश्चित्तं हुत्वा तथैव जुहुयात् ॥ ६ ॥ भथित्वा आधाय वास्तुहोमोत्थानहोमौ हुत्वा अन्नेि सभारोप्य अप्रमादं निदधाति ।। ७ ।। उत्थामस्य कालेऽतीते वैष्णवं ब्राह्म' रौद्रं प्रायश्चित्तं हुत्वा पूर्ववदुत्थानं कुर्यात् ।। ८ ।।