पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अलैौ पुण्यलोकान् गच्छधित्यनुगृनां । इन संपाथ् निशोकः झाल्या कर्भ मत् । हारीतः स्मृत्यन्तरे – श्रीधरः--

अते न रोदितव्यं हि थिः कार्या यथोदिताः । । इनि ब्राझौरभ्यनुमानात् दोषा नश्यन्त्यसंशयः । । इति 'दिवै प्रेतकार्याणि झपरहेऽथिसञ्चयः । रालौ दग्ध्वा तु पिंडान्तं कुर्यात् तोदकक्रियाम्' । इति 'शुभेक्षणं तदा वज्र्ये सर्वे व्यविनाशदाः । रालौ न फुस्र्यात्तस्य संध्ययोरुभयोः क्रियाः । तीर्थस्राने व कृत्वा तल जलाञ्जलिं दद्यात् ।

  • श्रियो यशो विपत्तौस्ख्यं रोगो नाशश्ध संपदः ।

अर्कवाराविाराणां पाषणस्थापने फलम् । । ७६. श्धे पाषाणे स्थाप्य प्रेतमावाह्य द्विरुद्धकाञ्जलिं दद्यात् । असँः इत्यत्र संबुद्धया नामंग्रहणम् । याज्ञवल्क्यः - ‘न वक्षचारिणः कुर्युरुदकं पिंडमेव च ? ॥ इति भभुः-- 'आदिष्टी नोदकं कुर्यादात्रतस्य समापनात् । समासे तूदकं कृत्वा त्रिरात्रभशुचिर्भवेत्' । इति अन्यत्र - *शक्पृष्टो यथा विप्रः विण्मूत्रं कुरुते यदि । श्रोत्राचमनमित्युक्त खानादाचमनं वरम्' । इति