पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सो (म उ) पवीती 'सन्स्वा सिञ्चामि ! इति शान्ति जप्त्वा उपतिष्ठेत । 'उद्वयं तमप' इत्यादित्यम्। अतोऽप्रदक्षिणमनीक्षमाणः ग्रामधर्मेण' अथेोgरा निवर्तेरन् ।। १ ।। सोपवीती इत्यादि । 'उद्भयं तमसः, “तरििश्चदर्शत इत्यादि त्यस्थिानम् । श्मशानान्निर्गच्छतो विजने दर्भरज्जु प्रसाथै एको 'मा ‘न पुनरवतरिष्याम' 'इत्यधस्तात् तुन्याः अयान्ति ।। ३ ।। विपृज्याऽन्येऽनुयाता गच्छन्ति । ४ । । तथैव विजने अपः प्रपद्यमानान् पूर्वोक्तां शाखां प्रसाथै स्यालो वा सपिंडी वा राजपुत्रो वा वारयेत् ॥ ५ ॥ प्रतिमन्त्रेण तोयधिं दक्षिणामुखाः (सवें) प्रकीर्णके॥ः प्रपद्येरन् । अप्सु मकृन्निमज्ज्योतीर्य आचम्य दक्षिणामुखाः प्राचीनावीतिो मुक्तशिखास्सर्वे सनाभयो दक्षिणाग्रेषु दषु उर्दूबरपणेषु तिलाक्ष्तेषु विरुदकाञ्जलिं तिलमिश्र प्रेतस्य गोवनामपूर्वमास्रावयेत् (?) ।। ६ ।। असावेतत उदक'मिति सव्योत्राभ्यां पाणिभ्यां ददते ।। ७॥ याज्ञवल्क्यः -- *कृतोदकान् समुत्तीर्णान् मृदुशाद्वलसंस्थितान् । भूतानक्देयुस्तान् इतिहासैः पुरातनैः । मानुष्ये कदलीतंभनिस्सारे सारभार्गणम् । करोति यः स समूो जलबुद्बुदसमेिं ॥ पञ्चधा संभृतः कायो यदि पञ्चत्वमागतं कर्मभिः स्वशरीरोत्थैः तत्र का परिदेवना । ।