पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चत्वारिंशत्संस्काराः अकारयकारयोरर्थवर्णनम तात्पर्यचिन्तामणिसहितस्य वैखानसगृह्यसूत्रस्य सम्राटाथ: शारीर! अष्टादशसंस्काराः सप्त हविर्यज्ञाः न्त ।

  • ाणानां संस्कारविोवादवस्थान्तरप्राप्नि:

श्रोत्रियस्य लक्षणम् अनूचानस्य लक्षणम् ऋषलक्षणम् ऋषिकल्पस्य लक्षणम विषयसूचिका मात्रब्राह्मणादिपूत्तरोत्तरस्य श्रेष्ठयम् नारायणपरायणस्यापि संस्काराणामवश्यकता संस्कारेषु निषेकस्य प्राथम्ये उपपत्तिः चातुराश्रमिणां सानविधि अभिगमनादिषु प्रमाणवचनानि पठसस्या