पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मरुद्रादीनां नारायणसाम्याभावः रुद्रादिसाम्येन नारायणग्वमन्तृणामनिष्टम् चक्राद्यनङ्कितानामपि वैखानसानां वैष्णावत्वम् वैखानसानां गर्भतो वैष्णवत्वम् गर्भगतस्य प्रपदोपपति वैदिकतान्त्रिकभेदेन प्रपत्तेद्वैविध्यम् तप्नचक्राद्यङ्कनं न द्विजन्मनाम् तप्तचक्राचुनाविविधोनाभधिकारी पाञ्चरात्रोक्ततप्तचक्रधारणस्य सर्वाधिकारिकत्वाभाव पाञ्चरात्रादीनां मोहनशास्त्रत्वम् पाञ्चरात्रस्य वेदभ्रष्टानुद्दिश्य प्रवृतत्वम् पाञ्चरात्रमार्गानुसारिणां श्रौतस्मार्तबाह्यत्त्रम् चक्राङ्कनस्य भावनारूपेणेख कर्तव्यता विष्णोरेय संहारकर्तृत्वम् विष्णुकर्तृकरुद्रोपासनस्य कारणम् रुद्रस्य वरदातत्वं विष्णप्रसादलब्धम विष्णोः कारभरूएरुद्रादिसंहारकत्वम् शारभनिर्माणादिप्रकारः रुद्रोपासकानां शूद्रतुल्यत्वम् बोधायनादीना परमैकान्तित्वाभावे हेतव कात्यायनसूत्रिणां परमैकान्तित्वाभावः महेतुनिरूपणम् वैखानसानां भगवत्प्रियतमन्वम देवार्चनपराणां श्रेष्ठयभ विष्णुनिवेदितान्नादेः भोज्यत्वम् अवधतारस्य सकललोकोज्जीवनार्थता।

पृब्सस्या १०१ १०२ १०३ १०३ १०४ १०४ १०५ १०५ १०६ १०७ १० ७ ११४ ११६ ११७ १२१