पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्युन्नश्चानिरुद्धश्च चतुर्मुर्ति प्रचक्षते । एताश्चान्याश्च राजेन्द्र संज्ञाभेदेन मूर्तयः । विद्धि मेऽर्चान्तराण्येव मामेवश्वाचैवेद्बुधः । इत्याद्युक्तानां चतुर्णा व्यूहानां विभागवित् । एवं वैखानसे दैविक्रमानुषमेदेन वासुदेवो द्विविधः प्रतिपाद्यते | यथा खिलेः– 'अथाध्वे वासुदेवस्य मानुषस्य िवधिं परम् । इत्यारभ्य 'मानुष्यवपुषं देवं द्विभुजं शङ्खचक्रिणम् । इत्यादिना रुक्मिणीप्रद्युझानिरुद्धसाम्बब्रह्मगरुडादियुतं मानुषवासुदेवं निर्वण्यै पुनः दैविकं वासुदेवं तं प्रवक्ष्याभ्यानुपूर्यशः । सोमच्छन्दविमानं वा बृहद्वृत्तमथापि वा । चतुर्भजधरं देवं शङ्खचक्रधरं परम् । अभयं दक्षिणं हस्तं वामं कट्यवलम्बितम् ।। किरीटादिसमस्तैश्च भूषणैरपि भूषितम् । रक्ताम्बरधरं देवं दशतालेन मानतः ।। उर्भ देव्यावुभे पार्श्व पूर्ववत्कारयेद्बुधः । बलभद्रादिपूर्वोक्त सायुधं वा निरायुधः ।। तत्तद्देवीसमायुक्तं विना वा सम्यगाचरेत्। । रेवती रोहिणीचैव रमाचेन्दुकरीति च । रक्तं नीलं तथा श्यामं पीतवर्ण समाचरेत् । किरीटमकुटाद्युक्तास्सर्वाभरणभूषिताः ॥ एवं पुष्पधरं कुर्यादेकचैव प्रसारितम् । देव्या युक्तं विनावापि द्विमार्ग सम्यगाचरेत् । इत्यारभ्य -' एवं दैविकमार्गन्तु स्थापनारम्भमाचरे' दित्यादिना दैविकः वासुदेव प्रदर्शितः ।