पृष्ठम्:श्रीवेङ्कटेश्वरसुप्रभातस्तोत्रम्.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवेङ्कटेश सुप्रभातम् कौसल्यासुप्रजा राम पूर्वा सन्ध्या प्रवर्तते। उत्तिष्ठ नरशार्दूल कर्तव्यं दैव मान्हिकम् ॥१॥

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ जरूडध्वज । उत्तिष्ठ कमलाकान्त त्त्रैलोक्यं मङ्गलं कृरू॥२॥

मात स्समस्तजगतां मधुकैटभारेः व्क्षोविहारिणी मनोहरदिव्यरूपे। श्रीस्वामिनि श्रीतजनप्रियदानशीले श्रीवेङ्कटेशदयिते तव सुप्रभातम्॥३॥

तव सुप्रभातमरवन्दलोचने भवतु प्रसन्नमुखचन्द्रमण्डले। विदिशङ्करेन्द्रवनिताभिरर्चिते वृषशैलनाथदतिते दयानिधे॥४॥

अत्र्यादिसप्तऋष्य स्समुपास्य सन्ध्यां आकाश्सिन्धुकमलानि म्नोहराणि। आदाय पादयुगमर्चयितुं प्रपन्नाः शेषद्रिशेखर विभो तव सुप्रभातम्॥५॥