पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/73

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवेङ्कटेशसहस्रनामावलिः ૬૨ अीं अञ्जनाद्रिनिवासाय नमः ओों सहस्राकच्छटाभास्व मुञ्जकेशाय a द्विमनन्लस्स्थिताय नमः पुरन्दराय as a किन्नारद्वयसंबन्धिबन्ध- गुणिने *喀 rfarsr:fuafst .. ९२० विष्वक्मेनकृतस्तोत्राय .. वैखानसमरथारम्भाय वृषज्ञेयाय , X सनन्दनवरीवृताय वृषाचलाय ኛ ጳ जात्द्व्यादिनदीसेव्याय वृषकायप्रभेते. ❖ ጳ सुरेशाद्यभिवन्दिताय .. क्रीड़नाचारसम्भ्रमय . सुराङ्गनानृत्यपराध . संौवर्चलेयविन्यस्तराज्याय गन्धर्वोद्गायनप्रियाय .. राकेन्दुसङ्काशनस्वाय . नारायणप्रियाय २ ० कोमलाङघ्रिसरोरुहाय . ९५० दुमॅधभञ्जकाय कछट्ठभप्रदाय 黔剑 Ste ❖ ኝ कुन्दगुल्फकाय 领芬 ब्रह्मोत्सव महोत्सुकाय .. ९३० स्वच्छकूपंराय και η भेदुरस्वर्णवस्त्राढयभद्रासुरशिरश्छेत्ते. s कटि देशस्थ मेरवलाय : भद्रक्षत्रिण सुभद्रवते ጳ * प्रोल्लसच्छुरिकाभास्वमृगयाऽक्षीणसश्नाहाय . ट्रकटिदेदायि , शङ्कराजन्यतुष्टिदाय .. शुभङ्कराय *领 स्थाणुस्थाय ww. अनन्तपवाजस्थानना भयो . वैनतेयाङ्गभाविताय .. मौंक्तिकमालिकाय w अशरीरवले 今亨 मन्दारचाम्पेयमालिने , भोगीन्द्र भोगसंस्थानाय . रत्नाभरणसम्भृताय , R, & o ब्रह्मादिगण सेविताय . ९४० लम्बयज्ञोपवीलिने